पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रह्नाधिकारः १७५

फलं तल्लम्बध्न श्रुतिहृतमिवापक्रमगुणो

भवेत्‌ त्रिज्याप्तोऽसौ जिनर्वगुणाप्तो रविगुणः ।

इति शिष्यधीवृद्धिदमहातन्तरे " लल्लेन कालक्ञानमुक्तम्‌ । कोणशङ्खुच्छाया- कर्णाभ्यां ज्ञाताम्यां पलमभाज्ञानं क्रान्तिज्याकणंवधात्‌ त्रिज्याप्कृतिरित्यनेन वक्षयमाणप्रकारेण ज्ञातव्यम्‌ ।. कोणवुत्ते दिण्ज्या शरवेदमागतुल्या दयं छायागुणा त्रिज्याहूता बाहुः स्यात्‌ । अन्यत्सुगमम्‌ ।

यत्र स्व॑र निरवयवयोमृले गृहीत्वा योगवियोगादिकं कर्तूमिष्टं स्यात्तत्र करणीषड्विधोक्त्या योगवियोगादिकं कृत्वा निकटमूलं ग्राह्यम्‌ । यदि तयोनिरवयवे मूले न रभ्येते (तदा) योगं 3 करण्योमंहतीं परकल्पयेति' तन्मृयोव॑गंयोगः सिद्धः 1 घातस्य मूलं द्विगुणं लघुमिति च मूलयोद्धिगुणघातः सिद्धः । वगंघातस्य घातवगं- तुल्यत्वात्‌ । वगंयोगो दविगुणघात्मुत्तोनो युतिवरगेन्तरवगंर्च भवति ।

उक्तञ्व--

वगंयोगस्य यद्रार्योयुंतिवगंस्य चान्तरं दविघ्नघातसमानं स्यादिति" ।

राश्योरन्तरवगण द्विष्ने घाते युते तयोः वगंयोगसमः स्यादिति । यु्तिवर्गान्तर- वगंश्च मूकयोरपेक्षित इति योगान्तरे रूपवदेव तयोरिपयक्तम्‌ ।

ननु कथमत्र निकटमूलं ग्राह्यमित्युच्यते । एकादिसद्भुलितमितकरणीखण्डानि* वगंराशौ स्युः । वर्गे करणीत्रितये करणीद्धि तीयस्य तुल्यरूपाणि ।

इत्यादिना मूलं ग्राह्यमिति नोच्यते तस्य युक्तिसिद्धत्वादिति चेत्‌ । सत्यम्‌ 1 य॒त्र मृरकरणीनां वगः क्रियते तत्रैकादिसङ्कुलितमितकरणीखण्डानि सरूपाणि रया- दिकरणीनां वगेष्विति नियमः । ईशान्मूरुकरणीवर्गान्मूरं मूरकरण्योऽपक्षितास्ततरैव वँ करणीत्रितये करणीद्वितयस्य' इत्यादि मूलनियमः। यत्र मूं करणीनां वगं- मङृत्ेवेषटकरण्यः सरूपाः स्थाप्यन्ते । अस्य कियन्मूलमिति पृच्छते न तत्रायं मूल- नियमः । यत्र च रूपात्मकं मूलं करणीनां सरूपाणामपेक्ितं तत्रापि नायं नियमः। उक्त्चाचार्यपादर्वजि--

एवं विधे वर्गे करणीनामसन्नमृलान्यानीय रूपेषु प्रक्षिप्य मूलं वाच्यम्‌ 1 यत्र च सावयवयोर्मूले गृहीत्वा योगवियोगादिकं करतुमिष्टं तत्रासन्नमूलमेव ग्राह्यम्‌ 1

सावयवगु्यस्य गुणने प्राप्ते गुणस्य यावन्तोऽवयवास्तानेव खण्डानीति प्रकल्प्य |


१. ग्रह॒ ग०त्रि० ४० इलो० । २. सि०लि० ग्र° ग० त्रि° ७७ इलो०। ३. बीन्गक १३ इलो०। ४. बो०्गक २० दलो०1