पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ सिद्धान्तरिरौमणौ ग्रहगणिते

वा० वा०-दिग्देशकालन्ञानार्थं पृच्छ्केच्छावरोनाभिमतदिक्कारनियमाद्‌ द्विविधं छायानयनं ^विवक्ुरादौ र्कोणशद्को रानयनमाह--अग्राकृतिमिति । कोण- वृत्तगतेऽकं शङ्कुः कोणशद्ुः । कोणवृत्स्थत्वादकंस्य सममण्डलेन यावदन्तरं तावदेव याम्योत्तरमण्डलेनापि भवितुमंहति । अग्राशद्कुतलसंस्कारजन्यभुजमितमेव कोण- स्थाकंसममण्डलान्तरं भवति । गोले प्रत्यक्षं समचतुर्भुजमेतत्‌ कषेत्रमुतपद्ते । हइण्ज्यातुल्यसमक्णं मवति । तत्र॒ "तक्कृत्योर्योगपदं कणः इति भुजवर्गादद्िगुणो जातो हज्यावगंः सत्रिज्यावर्गच्छोध्यः -शङ्कुवर्गो भविष्यतीत्युपायो इष्टः । अग्राशद्कुतलसंस्कारे भुजो भवति । तत्र श्धुजञाने शङ्कुतलन्ञानम्‌ 1 शङ्खुतलज्ञाने अग्राशदधुतलसंस्कारजन्यभुजज्ञानम्‌ । भुजज्ञाने कोणराङ्खुजञानमिति परस्पराभ्ितत्वेन कोणशङ्कुरसक्रत्साध्यते । प्रथमं शङ्कुकुतलाज्ञानादग्रातुल्य एव भुजः कल्पितः । यत्र साद्ष्वयज्गुलाधिक सप्तदशाङ्कुला पलमा तत्र॒ परमक्रान्तिकाले साक्षादै- शानाग्नेययोः सूर्योदय. स्यात्‌ । वक्ष्यते प्रनाध्याये भ“मित्रमित्रस्तनेत्रस्य दिदयुद्गमं याति यत्र त्रिनेतरक्ष॑मध्यस्थित' इति ।

कोणवत्तस्थारकोदये कोणशाङ्कुः शून्यम्‌ । अग्रा तु शरवेदभागजीवा तुल्या २४३१ यत्र देदो यस्मिन्‌ काले अद्धबद्धंरारिज्यातोऽभ्यधिकाग्रा भवति तदा तत्र याम्यगोके कोणशङ्कोरभावः । उत्तरगोरे कोणशङ्कुचतुष्टयमुत्पदयते चुरातरवृत्तस्य कोणवृत्ताभ्ां कषितिजादूध्वं चतुर्वारं मिलितत्वात्‌ । अंशायुग्मरसपलांशविषये मिथुन- कर्काहो रात्रं क्षितिजादुपर्यैव भवति । तस्याहोरात्रस्य कोणवृत्तदयसम्पातचतुष्टयं यथा ददयते तथाऽत्रापीति भावः।

ननु तदा द्िगुणस्याग्रावग॑स्य वरिज्यावर्गादधिकत्वेन कथं कोणशङ्ोरानय- नमिति । उच्यते । किमत्र वक्तव्यं वक्ष्यते भास्कर एव “त्र कूवचिच्छद्धिविधौ यदेह शोध्यं न शद्द्रिपरीतरुध्य इति । निरते तु कान्तिज्याकृति द्विगुणितां त्रिगुणस्य वर्गात्‌ प्रो्षयैव कोणशङ्कु: स्यात्‌ । सवदा क्रान्तिज्याया भुजतुल्यत्वात्‌ परमाया अभावाच्च । निरकषादक्षिणदिशि सौम्या अक्षांशाः सौम्यं शङ्ुतलस्‌ । अत्र सौम्ये फेन विगुजेति यदुच्यते तत्स्वदेशस्य निरक्षात्‌ सौम्यदिक्‌ स्थितत्वात्‌ 1 "एव सर्वत्र बोध्यम्‌ । कोणशङ्कोः छायामानीय दिनगतं साध्यम । तस्मिन्‌ दिने तावति दिनगते या छाया सैव विदिक्‌ भवति । तन्मल्स्यादन्यद्विदिक्‌ सूत्रं साधनीयम्‌ । ततः पुर्वापरादिज्ञानं सुगमम्‌ ।

विदिकूचायावर्गाहरपदमुदक्स्थे नरतके पलच्छायायुक्तं रहितमनुदक्स्थे भवति यत्‌ ।


१. विधक्ष इति ग पु०। २. कोरानयनः " "इति ग पु० । ३. न कूवगं ग पु०। ४. सि०दि० गो° प्रदना० २९ इलो० । %‰ सि० शिण० ्र०त्रि० ६३ दलो०। ६. सर्वामिति क ख पु०।