पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्ररनाधिकारः १७३

वा० भा०--त्रिज्याया वर्गवग्रावर्गेण द्विगुणितेनोना्यन्मूलं स किल कोणशङ्कुः स्थूलो भवति । स पलभया गुण्य दवादश्च १२ भक्तो यत्‌ फलं तेन युताग्रा कार्या । तयाग्रया पुनः शाकः साष्यः । तस्मादपि पुनः फलम्‌ । पुनस्तेन युतयाभ्रया स साध्यः ¦ यावदविकेषः । एवं याम्य गोक्ते । सौम्ये तु फलस्याग्रायाश्च तदन्तरं तामगरां प्रकहप्यासङृत्‌ साध्यः ।

अत्रोपपत्तिः--अत्र कोणवुततस्यस्याकंस्य समभण्डतेन सह यावदन्तरं उयारूपं स भुजः । तावदेव याम्योत्तरमण्डलेन सहान्तरं भवति । सा कोटिः , तद्र्गयोगपदं खमध्याकन्तिरभागानां ज्यासा दृष्या । एवं सुजवर्गो द्विगुणो दृग्ज्यावर्गो भवति । स दृग्ज्यावर्भस्त्िज्यावर्गाद्याव- दविशोध्यते तावच्छ्‌कुवर्गोऽवशिष्यते । अतस्तन्मुलं कोणशड्कुभवति । किन्त्वत्र भुजो नज्ञायते तञ्तानं वक््यमाणविधिना ।

अयाक्षभाध्नो नरोऽकं हुदित्यादिना । अतः शङ्कुः पलभया गुण्यते दवादलर्ि्वियते । फलं शटुकुतलं दक्षिणं स्यात्‌ । स्वाग्ास्वशङ्‌कुतलयोर्थाम्यगोले योगः, सौम्य छन्तरं भुजो भवति । अत्र॒ कोणञङ्कोरजञानाच्छङकुतलाक्ञानम्‌ । केवलमग्रा ज्ञायते । सैव प्रथमं बाहुः कल्पितः । ततोऽग्ाकृति द्िगुणितां त्रिगुणस्य वर्गदि.यादिना यः शङ्कुरानीतः स स्थूलो जातः । अतोऽसङृद्धिधिना सम्यग्भवति । यथा यत्र देशे यस्मिन्‌ केऽग्राध्यथेरारिज्यातो २४३१ ऽभ्यधिका भवति तत्र॒ तदा याम्यगोक्ते कोणज्ञ्कोरभावः । उत्तरो कोणाङ्‌कु- चतुष्टयमुत्यद्यत एकस्मिन्‌ दिने । यत्र देवे सप्तदश्चाद्गुला १७।५.। २२ भ्यधिका विषुवती तत्रैवं भवेति ॥। ३०


अत्र बापूदेवोक्तो विशेष --

अग्राकृति द्विगुणिता त्रिगुणस्य वर्गादित्यादि मास्करकृतानयने विशेषः ।

सिद्धान्ततत्त्वसुविवेकक़दादिभिर्यो नैवावनुद्ध इति सम्प्रति कथ्यते सः ॥

अक्षप्रभाकृतिविहीनदगद्विनिघ्नः पर्वाव्धिभागजगुणो विहतो दिकार्वैः ।

अक्षप्रभाकृतियुतैः फलतोःग्रका चेन्नाल्पा तदा न सदिदं रवियाम्यगोके ॥ कोणशङ्कोरानयनच्व--

अग्राऽ्षभयोर्घातो द्ादशनिष्नो भवेत्‌ प्रथमसंज्ञः । द्वघ््ाग्राढृत्योनस्व्रिज्यावगेः पराख्यः स्यात्‌ ॥ तौ परमाृतिनेवराद्रिसमासहतौ पराद्विसप्तगुणात्‌ । भ्रथमकृतियुतान्मूलं प्रथमयुतोनं विदिक्‌ शङ्कुः ॥ गोलक्रमादिह स्यादथ यदयग्राकृतिनंयननिष्नी । त्रिज्या कृतेनं शुद्धयेदधिरुढशुद्धचा तदा परो ज्ञेयः ॥ तेन॒ परेण नयननगनिष्नेनोनात्‌ प्रथमवर्गात्‌ 1 मलेनोनो युक्तः प्रथमो द्विविधो विदिद्नरः सौम्ये ॥ याम्ये तदा कुजोर्घ्वे भानुनं हि कोणमण्डकं विशति । इत्यं घटते नगमूम्यज्ुलसमधिकपलप्रभे विषये ॥