पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ सिद्धान्तरिरोमणौ ग्रहगणिते

दोःकोविवर्गक्यपदं श्रुतिः स्यात्‌ तत्कोरिवर्गान्तरतः पदं दोः । ५५४ कोचिद्राभ्यां +

दोःकणवर्गान्तरश्च कोचिदरम्यां तृतीया यदि वा स्युरेवम्‌ ॥२८। इदानीमुपसंहारइलोकमाह्‌--

तरिषष्िसत्रानयनप्रभेदास्तावत्‌ स्युरेवं पललम्बभौ्व्योः ।

अग्रादिकानां शतशः प्रभदैलंम्बादयोऽपि स्युरनन्तभेदाः ॥२९।

वा० भा०-बहूप्रकारपरतिपादनाथंमिदम्‌ ॥ २७-२९ ॥

॥ इति लम्बाक्षज्याग्रादिभेदभ्रकरणम्‌ ॥

वा० वा०--श्रिषष्टिरवरानयनप्रभेदा' इति । अत्र॑ स्व॑र भागहारराशि प्रमाणं प्रकल्प्य गुण्यगुणकौ यथासंभवमिच्छाफले प्रकल्प्य च ॒तरैराशिकमूह्यम्‌ । “त्रिज्ये पुथक्कोटिमुजाहते ते कर्णोद्धृत' इत्यनेन सप्तधा भक्षज्या लम्बज्या तावत्सिद्धा 1 केवलत्रिज्यारूपकर्णे जाते सप्तधा सिद्धा याक्षज्या साऽपि द्विधा स्थाप्या । एकत्र पलोत्रमज्योना त्रिज्या रम्बज्या भवत्ति । अक्षज्यायाः सप्तधा ` सिद्धत्वेनेयमनन्तरोक्तलम्बज्यापि सप्तधा सिद्धा । अन्यत्र सप्तधा सिद्धा अक्षज्यका कोटिगुणा भुजाप्ता रम्बज्यकेति"* सप्तकोटिभिः पृथक्‌ सप्तसु स्थानेषु गुणनीया । एवभेकोनपच्चाशत्‌ प्रकारा जाता अतस्त्िषष्टिरत्रानयनप्रभेदा इति सुगमम्‌ । केवले कर्ण ज्ञाते कोटिन्ञानमुक्तम्‌ । केवले भुजे च ज्ञाते कोटिन्ञानमुक्तम्‌ । दवाभ्यां भुजकर्णाभ्यां दोःकणवर्गान्तरतर्च कोटिरिति सम्यगुक्तम्‌ ॥। २९॥। इदानों दिड्नियमेन छायानयनं विवक्षुरादौ कोणशद्खोरानयनमाह--

अग्राकृतिं द्विगुणितं त्रिगुणस्य वर्गात्‌ ११८१९८४४

त्यक्त्वा षदं तदिह कोणनरोऽक्षभाध्नः ।

अर्को १२ दृशरतः फलयुजासकृदग्रयासौ

सौम्ये फलेन वियुजा तु तया प्रसाध्यः ॥ ३० ।

१. सि° क्षि० ग्र त्रि० २० इलो०। २. स्ि° शि° ग्र०° ग० १९ इलो०। ३. अत्र श्रीपतिः-- ॥ अग्राकृत्या विहीनं त्रिगुणक़ृतिदक वेदशक्रष्नमायः सूर्याग्ाक्षप्रमाणाममिहतिरपरो भक्तयोरक्षभायाः 1 इत्या न्यरवाढचया तौ परङृतिसहितादा्यतो यत्‌ पदं स्या- दन्येनाढधं विहीनं धनदयमककुब्‌ गोरयोः कोणशङ्कु ॥ उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक्‌ परः । दक्षिणे न सममण्डलात्‌ तनो माश्रुतिश्च घटिकाश्च पूववत्‌ ॥ ( चि चे० तिप्र° ७४-७५ इलो° } ।