पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रदनाधिकारः १७१

का० भा० - सप्तथापमथ्या सप्तधा भुजगुण्या स्वस्वकोट्या भक्ता सप्ता वा कष्या भवति 1 अथ सप्तधापमन्या सप्तधा कोटिभिगष्या स्वस्वभुजेन भाज्या सप्तधा तदृधुतेरू्ध्वं खण्डं भवति । कुज्योष्वं लण्डयोर्योगस्तद्धुतिरित्यष्टनवतिरभेदा भवन्ति? ।२३। इदानीमन्यदाहु-- इन्यापमन्ये थुजकोटिनिरन्यौ कणोद्ते स्यात्‌ क्रमशो यदातम्‌ । अग्राग्रखण्डं प्रथमं द्वितीयमग्रादिखण्डं च तदेक्यमग्रा ।२४। वा० भा०--कुञ्या सप्तधा मुनेगु्या स्वस्वकर्णेन भाग्या स्ाग्राग्रवण्डं भवति । एवं क्रान्तिज्या सक्षधा कोटिभिगुंण्या स्वस्वकर्णेन भाग्या । सक्तधाम्रा भवति ॥ २४। इदानीमन्यदाह -- अग्रादिखण्डं च तथापमज्या शजाहते ते क्रमशो विभक्ते । कोटिग्ुतिभ्याञ्मयत्र शङरुन्मण्डलस्थे रविमण्डले स्यात्‌ ॥२५। वा० भा० - अग्रादिलण्डं सप्तधा भूनेगुप्यं स्वस्वकोटथा भाग्यं सप्तधोन्मण्डल.

शङ्कुभंवति । एवमपमज्या सप्तधा भुजेगुंण्या स्वस्वक्णेन भाव्या सक्तधोन्मण्डलकाङ्कु- भवति ॥ २५१

इदानीमन्यदाह्‌-- . = अग्राग्रखण्डं क्ितिरिज्िनी च कोरया हते दोःभवणोदते स्तः । ६५4 ~ उदत्तशद्ङ समना तदनः स्यादृष्वखण्डं समबृत्तशङोः ।॥२६। वा० भा०--अग्राग्रखण्डं सप्तथा कोटिभिगुण्यं स्वस्वभुजेन भाज्यं सप्तधा वोन्मण्डल- शङ्‌कु्भवति । एवं करुज्या सप्तधा कोटिभिगुण्य। स्वस्वकणेन भाञ्या । एवं सता वोन्मण्डल- शर्कभवति । तेनोन्मण्डलकाङ्कुना रहितः सममण्डलशा्‌ कुस्तस्योध्वं खण्डं स्यात्‌ ॥ २६॥ इदानोमन्यदाह- अग्रा ्जध्नी शुतिहत्‌ कषितिज्या तदूनिता तदु्रतिरुरप्वखण्डम्‌ । वा० भा०--भगरा सप्तधा मुजगुण्ा स्वस्वकर्णेन भाज्या ससतथा कुर्या स्यात्‌ । क्यो निता तवृषृतिस्तदूष्वंखण्डं स्यात्‌ । इदानोमन्यदाह-- जाता साध्यादितरे भवन्ति यद्रा गुणच्छेदविपर्ययेण ।२७। इ १. अत्र बापूदेवः-- क्ामतिज्यके कणंगुणे इत्यादिना क्रान्तिज्यातः सप्तथामग्रा सप्तधा च समशशङ्कुमंवति 1 ताभ्यां दोःकोविवर्ैवयपदं शरुतिः स्यादित्यादिनैकोनपन्चारासपरकारा तद्ृतिमेवति । एवं द्विवा-

परमज्या भुजकोटिनिष्नीत्यादिना क्रान्तिज्यातः सप्तधा कुज्या सप्तधा च तदत्युष्वंखण्डं भवति 1 तयोयुतावेकोनपश्वाशतपरकारा तद्धृतिमवति \ एवं तद्ूतेर्टनवतिर्मेदा मवन्ति ॥