पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्िप्रशनाधिकारः १६९

अग्रादिखण्डं भुज

इति क्षेत्राणि क्षितिजादुपरि इद्यन्ते । सममण्डलचयुरावृत्तसम्पातस्य कुजो- परिस्थितत्वात्‌ ।

एवं याम्यगोले स्वात्यकात्‌ स्वल्पेऽपमे कुजादधो दृव्यन्ते चुरात्रवत्तसम- मण्डलसभ्पातस्याधः स्थितत्वात्‌ 1 वास्तवसममण्डगताकंकालीनक्रान्तिज्योत्यन्नसम- शङ्करेवान्वथंतां लभते ना सममण्डलगताकंकाटीनक्रान्तिज्योत्पन्नसमशङ्कुः स्वात्प- लात्‌ स्वल्येऽपमेऽप्यन्वरथो भवति ।

असममण्डलगताकंशङ्खौ समश ङ्कुप्रयोगः क्रान्तेः पलात्स्वल्पत्वेन युरात्रसम- मण्डलसम्पातसम्भवयोग्यतावशादेव । `

यद्यपि क्रान्तिः सव॑दा पलात्‌ स्वल्पापि भवति तथापि न सवंदा सममण्डल- गतोऽको भवति । उत्पद्यते च प्रतिक्षणविलक्षणक्रान्तिवशेन समद्धु: । भूतभविष्य- त्कालयोग्यतया शब्दप्रयोगः । ह ।

  • यत्र क्रान्तिः पलादधिका तत्राहोरात्रसममण्डलसम्पाताभावात्‌ क्रान्त्युत्पन्न-

समशद्धौ देशान्तरीयसमशङ्कुत्वयोग्यतामादाय समरङ्कुप्रयोगः ।

अद्यैतावती कऋरन्तिज्यास्ति कियती पूर्वापरछायेति पृष्टे इयती प्रतयक्ष- गम्यपर्वापरछाया द्वादशाङ्कुलशद्कोरिति तदेव वक्तव्यं, यदोत्तरगोले पलादल्पोऽपमः ।

अन्यथा यः शङ्कुरूत्पद्यते स॒परानुपातविधानार्थं नाभिमतदिङ्नियमवजश- छायान्तगंतपूर्वापरछायार्थंमिति वक्ष्यते ।

तस्मात्‌ क्रान्तिज्याभुजे यः कणैः स॒ एव समशङ्कुरिति । एवमुन्मण्डल- शद्क्वादिष्वपि बोध्यम्‌ ॥ १३-१७॥ ॥ इदानीमेषां साधनान्याह्‌--

एषामथैकस्य तु बाहुकोविकणेमिंथोऽन्यान्यजुपाततः स्युः ।

वा० भा०--एषां क्ेत्राणामेकस्य दोःकोटिकर्णेः परस्परमन्यानि भवन्ति । इदानीं तयाह-- ्रिज्ये णृथ्‌ कोटिशेजाहते ते कर्णोदुधरते रम्बपरुञ्यके स्तः ॥ १८ । तत्कामुके रुम्बपरौ च तज्ज्ये दोःकोटिजीवावद्तो मिथो वा | अक्षज्यका कोरिगुणा भजाना रुम्बज्यका वाक्षगुणोऽन्यथातः ॥ १९ । . वा० भा०-- तत्र त्रिज्या सप्तसु स्थानेषु सप्तभिः कोटिभिगुण्या । स्वकीयेन स्वकीयेन करणेन पृथक्‌ पृथग्भाज्या । एवं स्तथा लम्बज्या भवति 1 अथ स्तथा त्रिज्या भृजेगुण्या स्व. स्वकर्णेन भाग्या । सप्त घाक्षव्या भवति । लम्ब्याकषज्ययोधंनुषी काये । तो लम्बाक्ष स्तः । लम्बोत्करमभीवयोना त्रिजयाक्षव्या स्यात्‌ । अक्षोत्कमजीवयोना ननिज्या लम्ब्य स्यात्‌ । पियन्त पृथक्‌ पृथक्‌ लम्बाक्व्यावरगोनान्मूले अश्षलम्बग्ये वा । अक्षव्या सकस स्यानेषु

°-रर्‌