पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ सिद्धान्तशिरोमणौ ग्रहगणिते

शुद्धं भागं प्रयच्छन्ति क्षयगैकादशोदधता'

इत्युदाहरणे क्षयगतेऽपि भाजके एवमेते गुणाप्ती । किन्तु भाजकस्य क्षयगतत्वात्‌ क्षयगता लब्धिः कल्प्येति विशेषोऽभिहितः । इदमेव विस्तरेण कृटरकप्रतिपादनं नाम ।

नच पाट्या च बीजेन च कुटुकेन वंपरकृत्या च तथोत्तराणि । गोलेन यन्त्रैः कथितानि तेषां बालाववोधे कतिचिच्च वच्मि" इत्यनेन ॒व्यक्तगणितोक्त- कुटुकस्य यन्तराध्यायोक्तप्रनोत्तरा्थं्ञानं फलमव्यक्तगणितोक्तकुटकस्य बीजोपयुक्त- क्रियान्तग॑तत्वेनानेकवर्णोपयोगः फलमिति, प्रयोजनभेदान्न पौनरुत्तयमिति वाच्यम्‌ । सकृदुक्तादपि पाटीगणिताद्गोलगणिताद्‌ नीजगणिताद्‌ यन्व्राध्यायाच्चानेकप्रयोजन- सम्भवदशंनात्‌ । ्रहगणितशास्तरस्य यज्ञकालाथंसिद्धिरिति सूत्रकारेण फलमुक्तम्‌ 1 आचार्येण--

  • ज्योपिदशास्त्रफलं पुराणगणके रादेश इत्युच्यते ।

नूनं लग्नबलाधितः पुनरयं तत्‌ स्पष्टखेटाश्रयम्‌ इत्यपि ग्रहगणितस्य फलमुक्तं नैतावता ग्रहगणितादुद्िवारं वक्तव्यम्‌ । ते गोलाश्चयिण इति वासना प्रतिपादकत्वेन गोलस्य ग्रहुगणितोपयोग प्रतिपादितः । अन्तरेण गणितं गोलोऽपि- न ज्ञायत" इत्यनेन व्यक्ताव्यक्तगणितयो ्॑हगणितवासनाज्ञानसाधनीमभूतप्ररनोत्तरप्रति- पादनेन गोखोपयोगः प्रतिपादितः । श्रीधरा पाटौगणितस्य रोकव्यव्हारः फलमुक्तम्‌ । स्मृतावुक्तस्य रोकव्यवहा रनिणंयस्य त्रैराशिकोपयुक्तत्वात्‌ । व्यवहारस्य प्राधान्येनाष्टादशपदानि मनुनोक्तानि तेषु पाटीगणित्तोपयोगः साक्षात्‌ परम्परया- स्येव 1 कषत्रव्यवहारस्य कुण्डादिसाधनोपयोगः प्रत्यक्षमनुमानं च शास्त च विविधा- गभम्‌ । श्रयं सुविदितं कायं धम्मंशुद्धिमभीप्सितेति' वदता मनुना राज्ञो धर्माधि- कृतानां व्यवहा रावलोककानां च गणितज्ञानमावर्यकमेवेत्युक्तं भवति ।

किञ्च पूर्वं प्रोक्तं व्यक्तमिति बौजगणितेऽपि व्यक्तगणितोपयोगः नैतावता व्यक्तगणितमसक्रदुवक्तव्यम्‌ ।

तथा रोके शाल्यर्थं कूल्या: प्रणीयन्ते, ताभ्यः पानीयं पीयते, जप उपस्पृयते च । तस्मात्‌ कुटुकपौनरू्तयं समासव्यासप्रतिपादनपरमेव । अ्राकषकषे्रेषु क्रान्ति- ज्यां भुजं प्रकल्प्य यः कणं: समायाति स॒ एव समशङ्धुरितयुच्यते | वास्तवसम- मण्डकगेऽकँ कदाचिदन्वथंतां लमते । एवमुन्मण्डशङ्करपि क्रान्तिज्याक्णे कोटिरिति । मस्योन्मण्डलस्थेऽके शङ्कुं भवितुं योग्यताऽस्तीति शब्दप्रयोगः ।

उत्तरगोे स्वात्पङात्स्वस्पेऽपमे--

अग्रा भुजः स्वे समना च कोटिस्त्रि बाहुके तद्धृतिरेव कणं: ।

भुजोऽपमज्या समना च कणः कज्योनिता तद्धृत्तिरतर कोटिः ॥

खण्डं यदूर्ध्वं समवृत्तशद्धोय॑त्तदुतेस्तावथ कोटिकर्णो ।

१. सि०शि० गोऽ गो० ६ इलो° । २. सि०चि० गो° त्रि० ४७। ३. दयुरात्रके, इति प्रकारितभरले पाठः । सि० रि० मो० त्रि° ४७-४८ इलो० ।