पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रह्नाधिकारः १६७

गोले सा विमलाकरामलकवतप्रक्षतो द्यते

तस्मादस्मयुपपत्तिबोधविधये गोलप्रवन्धोद्यतः ॥

इति गोलाध्यायारम्मे वासनाज्ञानं गोलग्रन्यप्रयोजनमुक्तम्‌ ।

दषदीषदिह्‌ मध्यगमादौ ्रन्थगौरवभयेन मयोक्तम्‌ ।

वासना मतिमता सकलोह्या गोलबोध इदमेव फलं हि ॥

इति गोलोपसंहारे फलमुक्तम्‌ । गोलग्रन्धान्तगंतानामक्ष्षेत्राणां वासनावगति- रेव प्रयोजनमुचितं, संदंशपतितन्यायतुल्यत्वात्‌ । अक्षक्षेत्रसंस्थानकथनान्ते च गोलान्तस्तिप्रदनेऽभिहितम्‌--

स्कोटिनंरः शङ्कुतलच्च बाहुः छेदः श्रुतिस्व्यस्रसहस्रमेवम्‌ ।

उत्पाद्य सद्यः खलू गोलविद्धिः छात्राय शास्त प्रतिपादनीयम्‌, इति 1

अव्र॒ग्रहगणितान्तगंत त्रिप्रदने कुज्याक्रान्तिज्याग्रोन्मण्डलशङ्कवग्र ग्रखण्ड-

पलभापलज्याग्रादिखण्डसमश्कुशद्खुतलादीनां मध्ये चैककषेत्रस्थमुजकोटिकर्णेषु ज्ञातेषु क्षत्रान्तरभुजे क्रौटौ कर्भ वाज्ञाते कषेत्रान्तरभुजकोरिकर्णानां संख्यावगमः प्रयोजनमेषामक्षकषेत्राणाम्‌। प्रयोजनभेदान्न पौनरुक्त्यं दोषावह्‌- मित्युपयोगित्वात्कथ्यन्त इत्यनेन सम्यगुक्तम्‌ । अक्ष्षत्प्रतिपादनं समद्धु कुज्यादिसाघनप्रतिपादनलाघवाय संकषेपविस्तृतिप्रतिपादनपरं पौनस्क्ं प्रयोजनै- क्येऽपि न ॒दुष्यतिः गोलान्तर्ग॑तप्ररनाध्यायानन्तरोक्तज्योत्पत्तिकथनवत्‌ । व्यक्ता- व्यक्तगणितप्रपिपादितकुहकपौनस्वत्यमपि संक्षेपविस्तृतिप्रतिपादनपरमेव ।

अयदुगुणा गणकपष्टिरन्विता वजिता च दराभिः षडत्र इति प्रनोत्तरा्थं भक्ेपजे ततकषणाच्छुद्धे "गुणापतीस्तो पविशुद्धिजः

इति व्यक्तगणितेऽभिदितम्‌ । ततः कियत्यपि काले गते भयद्गुणाक्षयगषष्टिर न्विता वाजिता च यदि वा त्रिभिस्तत इति प्रशनोत्तरा्थं कर्वन विरोषो मया नोक्त इत्युपस्थितौ यथास्थान एव विशेषो वक्तव्य इति बीजगणिते पुनः कृटुकः प्रतिपादितः ! अव्यक्तगणितकटके “योगजे ततक्षणाच्छद्धे गुणापतस्तो वियोगज इत्यक्तम्‌ ।

‹धनभाज्योद्धूवे तदरद्धवेतामृणमाज्यजः

इति मन्दावबोधार्थं योगजे ततक्षणादित्यस्य व्याख्यानं कृतम्‌ । तथा च--

१०अष्टादशहताः केन दशाढया वा दशोनिताः 1

१. सिर शि° गो° शुद्धो ६ श्चो०। २. सि०शि० गो०त्रिं° ४९ श्ो०। ३. री० कू° ७ श्ोकस्योदाहूरणम्‌ । ४, छीर कु०७ छोर

५. प्तास्तो इति ग प° तथा णाप्तीस्ततो कपु० च । ६. वियोगे मु° प° 1

७. बी° ग० कु° २४ इलो० । ८. बौ° ग० कु० ३२ इलो० । ९. बी० ग० २४ इको०॥ १०. बी० ग० २५ इलो० ।