पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ सिद्धान्तरिरोमणौ ग्रहगणिते

तथाहोरत्रवृत्तसममण्डलसंपातादथोऽवलम्बः समवृत्तशङकुः । सा कोटिः । भग्रा सुज: । अहोरात्रवत्ते ज्यालण्डकं तदधुतिः कणः । इदमक्षक्षेत्रम्‌ ।

तथा करज्योनिता तदृधृतिरहोरात्रवृत्त ज्यां सा कोटिः । उन्मण्डले क्रान्तिज्या स सुज: । समवृ्तशञङ्कुः कणः, इदमक्षकषेत्रम्‌ ।

तथाहोरात्रोन्मडलयोः संप(तादवलम्ब उन्मण्डलकशङ्कुः स॒ सुज: । उन्मण्डते क्रा- न्तिज्या कणं; । उन्मण्डल्ाङ्कुमूलस्य प्राच्यपरसुत्रस्य च यदन्तरं तदग्रादिखण्डं सा तत्र कोटिः । इदमक्षक्ेत्रम्‌ ।

तथोन्मण्डलशङकरुः कोटिः । शङ्‌कुमूलोदयास्तसुत्रयोरन्तरमग्ाग्रलण्डं स भुजः । कोटि- भुजाग्रयोरन्तरसुत्रं सा कुज्या । स तत्र कणैः । इदमक्षक्ेत्रम्‌ ।

तयोनण्डलङाड कु ना हीन॒ समश्‌ कुस्तत्‌ समश्द्कोरूध्वं खण्डं सा कोटिः । कुञ्योना तदृधृतिस्तदृधूतेरूष्वंखण्डं स कणं: । अग्रादिखण्डं स भुजः । इदमक्षकषेत्रम्‌ 1

एतान्यष्टौ तावत्‌ कथितानि । एवमन्यान्यपि भवन्ति ॥ १३-१७ ।

वा० वा०-इदानीमक्षक्षेत्राणि पञ्चभिवृंत्तेराह्‌-मुजोऽक्नभाकोटिरित्यादि ] अक्ष-

वशादुतयन्नत्वादक्षषे्राणि । एतदेव भाष्यकारेण सम्यगुपपाद्यते ग्न्थसन्दर्भेण । लम्ब- -ज्याद्रादशांशेन लम्बज्याकोटि, पलज्याभुजं, त्रिज्याकर्णं चापवत्यं 'मुजोऽक्नभा कोटिरि- नाङ्खुलो ना कर्णोऽक्न कणं इतिः कषेत्रमुयन्नम्‌ । अयनलवदिनंः प्राकूमेषसंक्रान्तिकालाद्‌ भवतति । दिवसमध्ये या प्रभाक्षप्रभा सेति ग्रहगणिते प्रसिद्धत्वादिदमक्षकषेतरमन्येषां मरमित्युक्तम्‌ 1

अत्र॒ ष्टान्तमाह्‌--'विद्ेव मानाथंयशः सुखानां विद्याविहीना अपि मानार्थं यशः सुखभाजो दृश्यन्त इति कथं त्वयोक्तमित्यत्र पूर्वोक्तत्वान्मयोक्तमित्या- हयेन संमति प्रदशेयति भाष्यकारः । विद्या नाम नरस्य कीतिरतुलेति' । क्षे वरसंस्थान- प्रदशंनं भाष्ये स्पष्टम्‌ ।

कियत्यक्क्षत्राण्ुक्तानि तत्राष्टावित्याह-निरक्षदेशे विषुवनुमण्डलादन्यत्‌ सममण्डलं नास्ति, उन्मण्डलादन्यत्‌ क्षितिज च नास्ति, ध्रुवयोभू गभेक्षितिजसंसक्त- त्वात्‌ । साक्षदेशे खस्वस्तिकाद्विषुवन्मण्डरस्य तियंकस्थितत्वेन तदाध्रितान्यहोरात्र- वृत्तानि तिरइचीनानि+ भवन्ति । निरक्षदेशवल्यानां भगोलाभिधानां साक्षदेशवल्यानां खगोलाभिधानामसाधारणानाञ्च सम्पाता अक्षाणि केतराण्युत्पयन्ते तान्यक्ष्षेत्र- संज्ञानीति भाष्ये स्पष्टम्‌ ।

ननु गोलाध्याये त्रिप्ररनवासनायामक्षकषे्राण्युक्तानि कथं पुनरच्यन्ते 1 तत्राह्‌-- भाष्यकार उपयोगित्वात्‌ कथ्यन्ते । गोले क्ेत्रसंस्थानप्रदशनेन वासनावगतिः प्रयोजनम्‌ ।

मध्याद्यं ° द्युसदां यदत्र गणितं तस्योपपत्ति विना प्रौढि प्रौदसभासु नैति गणको निःसंशयो न स्वयम्‌ ।

१. चीनामि इति ग पु०। २. सि०शि०गो०२श्लो०।