पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रनाधिकारः १६५ हम्बज्यका कोटिरथाक्षजीवा अुजोऽ्र कणं सजे तरिमज्या । कुज्या युजः कोटिरपक्रमञ्या कर्ोऽग्रका च त्रिथजं तथेदम्‌ ॥१४। तथैव कोटिः समवृत्तरङ्करग्रा श्जस्तद्धरतिख कर्णः । भुजोऽपमज्या समना च कणः इज्योनिता तद्षतिरत्र कोटि; ।१५। अग्रादिखण्डं कथिता च कोटिरुदरत्तना दोः श्रवणोऽपमज्या । उदत्ता कोटिरथाग्रकाग्रलण्डं भजस्तच्छुवणः क्ितिज्या ॥१६।

खण्डं यद्‌ष्वं॑समवृ्तशङोयत्‌ तद्धरतेस्तावथ कोटिको । अउग्रादिखण्डं भुज एवमष्टौ कतराण्यमून्यक्षभवानि तावत्‌ ॥१७। वा० भा०- भत्र किल निर्दे यदेव विषुवन्मण्डलं तदेव सममण्डलम्‌ । तथा क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति । तत्र ध्रुवौ च क्षितिजासक्तौ । अथ निरक्षदेवादुदरशा यथा यथोत्तरतो गच्छति तथा तथोदगध्रबमुन्नतं परयति । तथा यभगिभरुव उन्नतस्तैरेव भागे- रक्षसैः सस्वस्तिकादक्षिणतो विषुवन्मण्डलं नतं पश्यति । विषुनपण्डलस्य तियंक्स्थितत्वात्‌ तदाधितान्यहोरात्वृत्तानि स्वस्याने तिरश्चौनानि भवन्ति । अतः साक्षे देशे सगोलवलयानां तिरक्चोनभगोलवल्यानां च संपातात्‌ व्यसत्राणि क्षेत्रायुत्द्न्ते । तान्यक्ष्षत्रसज्ान्युपयोगि- त्वात्‌ कथ्यन्ते । अक्षभा नाम पलभा प्रसिद्धा सा भुजः 1 हादशाङ्गुलः श्ञ्कुः कोटिः । अक्षकणंस्तत्र करणं: । इदं तेषामक्षक्षतराणां वक्ष्यमाणानां मूलम्‌ । केषां किमिवेत्याह--“वियेव मानाथयक्षः सुखानामिति । अन्येरप्येवमुच्यते-- विद्या नाम नरस्य कीतिरतुला भाग्यक्षये चायो धेनुः कामदुधा रतिश्च विरहे नेतं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रल्लेविना भूषणं तस्मादन्यमुपेक्ष्य हैतुविषयं विद्याधिकारं कुस ॥

अथान्यत्‌ क्षे्नम्‌ । क्ोतरद्षनाथं यथोक्तं खगोलं भगोलं च बदृध्वा कषतर णि दयेत्‌ । तत्र दक्लिणोत्तरमण्डले विषुवदृतसंपातादधो यावांल्लम्बः क्षितिजसमसुत्रपर्यन्तः सा तत्र कोटिः । लम्बनिपातकरुमध्ययोरन्तरं साक्षज्या तत्र भुजः । भूमध्याल्लम्बाग्रगामि सुत्रं त्रिज्या सा तत्र कणः । इदमप्यक्षकेनम्‌ ।

इष्टहोरात्रवृ्तं यत्र क्षितिजे लग्नं तस्य श्राक्स्वस्तिकस्य चान्तरमग्राचापांाः । तेषां भ्याम्रा । तावतौ च प्रत्यक्‌क्षितिजे । अग्राग्रयोनिबदधं सुत्रमुदयास्तसुत्रम्‌ ! अहोरात्रवत्तीन्मण्डल- सपातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा क्रान्तिज्या । सा तत्र कोटिः । अग्रा कणं; । तदग्रयोन्तरं सा कुञ्या । स भुजः । इदमक्षकषेत्रम्‌ ।