पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शदे सिद्धान्तशिरोमणौ ग्रहगणिते

  • तथा च दशंनम्‌ । अत्र बृहज्जात्यभुजकोटचग्रयोगाल्लघुजात्यमुजं मुजे दत्वा चिल

कायंम्‌ । तच्चिह्लोपरि कोटयग्रकर्णाग्रयोगात्‌ यत्कण॑सूत्रं तद्शमितमेव भवति 1 (दशसपतदशप्रमौ भुजौ तिभुजे यत्र नवप्रभा (म ? ) हीत्यत्र त्रिभुज भुजयोर्योगस्त- दन्तरगुण इत्यनेनावाधावर्गान्तरं सिद्धम्‌ । इदमाबाधायोगेन यावद्‌ भज्यते तावदा- बावान्तरं भ्यते । ततः सल्करमसूत्ेणावाधा ज्ञानम्‌ । आवाघान्तरेण वा यावद्‌ भज्यते तावदावाधायोग इति स्पष्टम्‌ । तत्रान्तंम्ेऽवाधायोगो भूमिसमः, इति भूम्या भज्यते तदावाधान्तरं रभ्यते । बहिकंम्बे भूमिरावाधान्तरतुल्येति भूम्या भागे हृतेऽवाधायोगो लभ्यते । तत्र योगोन्तरेणोनयुतोद्धित इति कतुंमुचिते । ययन्तरं योगेनोनयुतमद्धतं क्रियते तटदणगत्तावाधोत्पादनायेति स्पष्टम्‌ । यततो धनणंयोरगोग एवान्तरम्‌ । भलमतिविस्तरेण प्रकृतमनुसरामः । 'भाकृतीनृतिसंयतेः पदमिति" सम्यगुपपादितम्‌ ॥ ११।

इदानीं सं्ञाविशेषानाह्‌--

शक्रो ना कथितः स एव खार्यां विषुवदिनाधे ।

नतिः पलोऽकषशच स एव तज्सतत्रोन्नतिर्यास्य स एव लम्बः ॥१२।

वा° भा०--स्पष्टम्‌ ॥ १२।

वा० वा०- सुखार्थं शङ्कोर्नामान्याह--शङ कुनर ना कथितः स एवेति ।

अक्षांशलम्बज्ञानाथंमाह--'लाद्धघ्रवर्या इति ।

निरश्षदेशे दिनारदधे सवदा नतांशाः करान्त्यंशतुल्या एव नाडीमण्डलाद्‌ ग्रहस्य . स्वकरन्त्यैवान्तरित्वात्‌ । साक्षदेशे* खस्वस्तिकाननिरक्षदेशखस्वस्तिकं पठांशोरेवान्त- रितम्‌ । ध्रुवो्नतिर्नाम पलः तततुल्यसाक्षनिरक्षयाम्योत्तरक्ितिजयोरन्तरं सदभावेन खस्वस्तिकयो रप्यन्तरितत्वात्‌ । साक्षदेे' दिनाद्धं ग्रहनतांशाः याम्योत्तरगोलयोः ऋन्त्यंशपलांशयोगवियोगेन भवन्ति ।

वक्ष्यते च भरावरम्बावपमेन संसृतौ नतोक्चते ते भवतो दिवादके इत्यत्र यदा कन्त्यभावस्तदेव विषुवदिनम्‌ । तस्माष्िषुवदिनाद्धं या न्तिः सोऽ्ष इति स्पष्टम्‌ । ग्रहस्य स्वदिनाद्धे स्यष्टकरान्त्यभावे रवाद्धान्नितिरे- व्षाशा भवन्त्यतो रवेरिति पदोपादानं व्यथमित्ति चेत्‌ । स्यादेतद्‌ यद्याचारयेण सष्टकरान्त्यभावो निषुवमि्यक्तं स्यात्‌ । शक्रियतुखाधरयोधिषुवं स्मृतमिति" मध्यम- करन्त्यभावं विषुवं वदतो रवेरितति पदोपादानं साथकम्‌ ॥ १२। इदानीमक्षक्षेव्ाण्याह्‌ --

यृजोऽ्षमा कोटिरिनाङ्कलो ना कणोऽ्षकर्णं; खलु भूलमेतत्‌ ।

केत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशः सुखानाम्‌ ॥१३। १. परि०्द्र०। २. साक्षे, इति ग पुण देशेतिकखगपु०।