पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिप्ररनाधिकारः १६३

तत्र चतुथंखण्डं विचायते । बह दूजवग॑कुवग॑योस्चतुगुणो घातद्चतुथंखण्डम्‌ । यद्वा बृहद्धूजवगंस्य चतुरगुणस्य कुवगंस्य घातोऽयं भवति 1 तत्र मुजयोर्योगोऽन्तरयुतो वृहद्धुजो द्विगुणो भवति । सद्क्रमसूत्रोपपत्तौ तथा दृष्टत्वात्‌ । यो° १ अं० १ अस्य वरग्चतुगणो वृहद्भुनवगंः । स च कुवगंगुणितो जातं खण्डत्रयम्‌ । कुव० अं० वघा० १1 अं० यो° घा० कुव० २। यौ० व० कु° व° १ एवं खण्डत्रयात्मकस्य चतुथंखण्डस्य पूर्वसिद्धखण्डत्रयस्य च योगे क्रियमाणे कुवगंगुणितान्तरयोगघातस्य तुल्यधनणंनाशे सिद्धं खण्डचतुष्टयम्‌ । अं० व° यो० व० १ कुं°व व०१ कु° व° गु° अं०व०१ कु० व° यो०व० १ सर्व॑त्र ह्रः षोडशतुल्यः 1

अत्र प्रथमखण्डे योगवर्गोऽन्तरवगंगुणितः षोडशभक्तोऽस्ति । स चान्तरवगं- चतुर्थाशस्य क्षयगतस्य योगवर्गचतुर्थाशस्य घनगतस्य घातो भवितुमहंति । द्वितीयखण्डे धनणंयोः कुवगंचतुर्थाशयोर्वातोऽस्ति । तृतीये तु कुवर्गान्तरवगंचतुर्थाशयोघातोऽस्ति । चतुर्थे तु कुवगंयोगवगं चतुर्थाशयोर्वातोस्तीति ज्ञातानि चत्वारि खण्डानि | तत्रापि युग्मयोर्घातस्य खण्डचतुष्टयतुल्यत्वादन्यथानुपपत्त्या जातमेकं युग्मं कुवग॑चतुर्थाशो- त्तरवगंचतुर्थारोनः । द्वितीयन्तु कुवगंचतुर्थाशोनो योगवगंचतुर्ाशर्च । प्रथमयुग्मन्तु कुदलान्तराद्धंयोवंर्गान्तरम्‌ । दितीयन्तु योगदलकुदल्योवंगान्तरं तत्तु योगान्तरघात इति लब्धानि मूरखण्डानि ।

  • अन्तरार्दधोनं कुदलमेकम्‌ । अन्तराद्धयुतं कुदकं द्वितीयम्‌ । कुदलोनं योगदलं

तृतीयम्‌ । कूदलयुतं योगदं चतुथंम्‌ ।

इदं प्रत्यक्युक्त्या सवंदोयुंतिदलं बाहुमिरविरहितमुत्यन्नमू ।

सव॑दोयुंतिदलं नाम॒ कुदलवृहद्ूनदलरषुभुजदलयोगः । अस्मिन्‌ लपुभुजे शोष्यमाने रुधुमुजदलयोस्तुलयत्वान्नाशे लघुदलोनं वृह ्ुजदलं कूदलं चावरिष्यते । तस्मादुच्यतेऽन्तराद्धेुतं कुदलमिति \ एवं सवंब्ोह्यम्‌ । तद्धतेमू मित्यादि सवं शोभनमेव ।

समत्रिभुजे विषमत्रिभुजेऽन्तलंम्बे बहिकम्बे च सम्यक्‌ फलमायाति ।

बीजगणिततत्त्वविदस्तु वज्राभ्यासयोर्योगान्तरतुल्यमिष्टं कनिष्ठं प्रकल्प्य जयष्ठपदक्ेपयोरुप्पात्त वदन्ति । °"हस्वज्येष्टपदक्षेपानीत्यतर' चक्रवाल गुणलन्धितुल्यं कनिष्ठमिषं प्कल्प्यानयेव युक्त्या खण्डक्षोदवासनां वणंयन्ति च, कथं पुनबंहिकंम्बा- न्तरुम्बाभ्यां त्रिभुज्ेविध्यप्र । उच्यते । जात्यत्यसद्यययोगारव्धं त्रिभुजमन्तसम्बम्‌ । जात्यत्रयसद्रयान्त रारन त्रिभुजं बहिम्बम्‌ । पञ्चदशमितो भुजः 1 सप्तदशामितः कणं: । वसुमिता कोटिरित्ि, जात्या्दाष्कोिकं दरामित्तकर्णेकं, षण्मितभुजं जात्यमपनीयते, तदा -"दशसप्तदशम्रमौ भुजौ त्रिभुज यत्र नवप्रभा महीति" बहिकंम्बं त्रिभुजमुत्पदयते ।

१. भन्तराद्धेनमित्ि ग पु० । १ बी०ग० चक्र० १ दलो०। २. री० क्षे° ऋणाबाधोद्यहरणम्‌ २।