पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्द्र्‌ सिद्धान्तशिरोमणौ ग्रहगणिते

प्रथममुजकोटिधातो _ भवतीति सम्यगुक्तं “भुजप्रतिभुजवघयोर्योगो+, विषम- चतुर्भूजकणंघातः' इति सवंमनवद्यम्‌ ।

समकोष्टमितिः फलास्येति प्रागभिहितं तन्न॒मृष्यामः । वृततक्षेत् चापक्षेत्रे च समकोष्ठकानां ज्ातुमशकयत्वादिति चेत्‌ । उच्यते । वृत्तदो्रपरिधि शतधा विभज्य मध्याच्छतसङ्ख्यानि सूत्राणि च तेषु प्रसायं दरयोदरयोः कोटिकयोः प्रातिलोम्येन योजितयोः पञ्चाशन्मितान्यायतान्युत्पयन्ते । तानि तु वृत्तव्यासाद्धतुलयदै्व्याणि, परिष्यदधंपञचारान्मितांशविस्ताराणि भवन्ति । समश्रुतावायते भुजकोट्धातः फठमिति. फलान्यानीय योगे क्रियमाणे प्रिषिगुणितव्यासपादः फलम्‌" इत्ुत्प्यते । एवं चक्रकलातुल्यपरिषिवृत्तस्य २१६०० द्विगुणत्रिज्यातुल्यव्यासस्य ९८७६ वुत्कषेव्रफलादस्माद्‌ २७१३०४०० वृत्तान्तः समचतु- रखमुजवं॑त्रिज्यावर्ेण द्विगुणेन तुल्य २३६३९६८८ मास्य शेषं १२४२०७१२ इदं चतुर्भक्त जातमेकचापस्य फलं ३३७२६७८ इदमेवं शरतुल्यकोटिक १००७ मायतक्षेव- फलं भवितुमंहतीति शरतुल्यकोटया १००७ चापफले भक्ते ३३४९ । १४ रब्धो भुजः । अयन्तु किञिन््यूनजीवाशरंकयदलतुस्यः प्रत्यक्षत उपलभ्यते । “सवंदोयुंतिद- लमित्यादिना' समश्रुतावायते समचतुभुजे समकरणं च त्रिभुजे च सम्यगेव फलमायाति। तत्र समचतुभंजे सवंदोयुंतिदलं द्विगुणो भुजः स एव यावच्चतुष स्थकेषु भुजोन: क्रियते तावत्सवंत्र भुजा एवावरिष्यन्ते । समचतुर्बातो वग॑वग॑ः । अस्य मूकं समद्धिवातो भुजकोटिघात्त एव भवति । एवमायतेऽपि भ्सवंदोयुंतिदलं भुजकोटियोग एव चतुर्धा भवति । अयं बाहुभिविरहित्ो जातः स्थलद्वये भुज एव । स्थलद्वये कोदिरेव । ततर चतुर्णामपि वधे क्रियमाणे भुजकोटिघातवगं एव भवति, तन्मूलं भुजकोटिात एवायतफलम्‌ । तिभू तु “त्रिभुज भुजयोर्योगस्तदन्तरगुण" इत्यादिना साध्यमाने क्षेवफर्वभे सवंदोयुंतिदलमित्या्यानीतः कषेव्रफलवरगस्तल्य एव भवति । स यथा-- योगान्तरादैः प्रथमाक्षराष्युपलक्षणाथमृणगतान्य्वबिन्टूनि रिस्यते । भुजयोर्यौ- गोऽन्तरुणः । अङ्गु" यो १ यं भुवा हृतो जातः अ० यो° १ स~~ द भू

अं° यो° घा० व० १ मु०° व० ४ भूः युता समच्छेदेनाधिता जाता वृहदाबाधा । अं० यो° १मू०व०१मु०२ अस्याः वर्गोष्यम्‌-अं० यो घा० ं० यो मु०व० व० १ भं° योऽघा० कुव घा०२ कुवव१ बण भुव भू०व०घा०४। अयं भूम्यधंव्गेणानेन भु व० १ गुणितो जातः । ं० यो० घा० व० „} । अं० यो धार कुव०घा० ¶इ । कु० व० व° ९८। वृ० मु° व कुवधात० ४ कषोत्रफल ४ वगः ।

१. ली° क्षे० ३१ श्लो° २. ली क्षे० ४१घ्गो० 1

३. लो°क्षे० १९श्ो०। ४. छी० क्षे० १९ श्ो० । ५. लीरक्षे० १७ श्गो० ।