पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

_ त्रिप्रनाधिकारः १६१

अधुना तु रुषुजात्याभ्यां कर्णे आनीयमाने बाह्लोवंघः कोटिवधेन युक्‌" इत्येव भवति ] कोटिभुजवर्गेकयं कर्णोऽन्य इति प्रत्यक्षमुपलभ्यते । बरहागुसेन तु गौरवेणानीतौ कर्णौ । विषमचतुरभंजप्रथममुजोऽयम्‌ २५। लघुजात्यक्णेनानेन ५ भक्तो जातो द्वितीय लघुजात्ये भुजः । प्रथमलघुजात्यकर्णेनानेन ५ भक्तस्तृतीयो भुजो जाता द्वितीय लघुजात्ये कोटिः । एवं द्वितीयचतु्मुजौ लघुद्वितीयजात्यकणेनानेन १३ भक्तौ लघु- प्रथमजात्ये सुजकोटी भवतः । तत्र विषमचतुभुंजप्रथमद्वितीयभुजघातौ यावल्लघुकणं- घातेन भज्यते तावद्बाह्लोवंघ इत्युत्पद्यते । तृतीयचतुथंमुजघातो यावल्लघुकणंधाते भज्यते तावत्कोटिवधं एवोत्पद्यते । अनयोरैक्यं कणं इति कर्णाभ्रितभुजघातैक्यं लघु- कर्णघातभक्तमित्युतद्यते । एवं चतुंग्रथममुजयोघति षुकणंातभक्तं कोटिमुजावधः स्यात्‌ । एवं ्वितीयतृतीयघातिऽपि । अनयोर्योगौ द्वितीयः कणः । एवं गौरवे सत्यपि महद्गौरवमारन्धम्‌ । कर्णाधितभुजघातैवये लघुजात्यकर्णघ्रातभक्तं विषमचतुर्ुजे कर्णौ भवत इति सिद्धम्‌ । एतावेव कर्णौ परस्परं भाजितौ प्रकारान्तरसिद्धविषम- चतुमूजकणंघातगुणितौ विषमचतुरभूजे कणंवगौ भवत इतयुपायो दष्टः । अव गुणह्रयो- कंघुक्णंधातयोनंशि परस्परं कर्णाध्ितभुजघातैवये एव भाज्यहारौ कल्पितौ 1 तस्मात्‌ (कर्णाधितमुजघातैक्यमुभयथान्योन्यभाजितम्‌*' इत्युक्तम्‌ । इदं भुजप्रतिघातै- क्यापरपर्यायेण विषमचतुर्भुजकणंघातेन यावद्‌ गृण्यते तावद्धरीभूतकणंतुल्यगुण- हरयोनारि भाज्यभूतकणंवगं एवावरिष्यत इति सर्वं शोभनमुक्तम्‌ ।

कथं पुनर्भूजम्रतिभुजयोगः कणंघात इति । उच्यते । "बाह्लोव॑धः कोटिवधेन युगित्यादिना" कर्णावानीय घाति क्रियमाणे सर्व॑मुत्यदयते । तद्यथा । प्र० ल० भुणद्ि ल० भु° घा० .१प्र० को० द्वि° को० घा० १ अयमेकः कणः । प्र को° द्वि° भुर चा० १ द्वि° को०प्र° भु° वा० १ अयं द्वितीयः कणः । शुण्यः पृथग्गुणक खण्डसमो निवेश्य इत्यनेन जातानि चत्वारि खण्डानि } प्र० भु०प्र० कोऽ द्वि° भु°्वन्घा १, द्वि भुर द्वि° को० प्र भु०व० घा०१, द्वि° को द्वि भुण्प्र को्वण्घा १, प्र भु० प्र को० द्वि° को० व° घा० १, अत्र प्रथम खण्डे प्रथमभुजम्रथमकोटिघातगुणित्तो दवितीयभुजवर्गोऽस्ति । अनयोगि क्रियमाणे गुणगुणितयोुण्ययो्ोगि केवलगुण्ययोयंगि वा गुणगुणिते फलाविरेषातु कोटिवगंभुजयोगस्य कणंवगंतुल्यत्वाच्च द्वितीयकणवगंः प्रथमभुजकोटिघातगुणित इति सिद्धम्‌ । एवं द्ितीयतुतीयखण्डययोयोगि प्रथमकणंवर्गो दवितीयभुजकोटिघातगुणित इति सिद्धम्‌ । अत्र विषमचतुभुजे प्रथमभुजस्तु प्रथमरघु- जात्यकणंगुणितो द्वितीयजात्यभुजोऽस्ति । तृतीयभुजस्तु प्रथमजात्यकणंगुणिता दवितीयजात्यकोटिरस्ति। अनयोवंधे प्रथमजात्यकरणंवगंगुणितो द्वितीयभुजकोटि घातो भवति । विषमचतुरभूजे द्वितीयचतुथंभुजघातो द्ितीयजात्यकणेवगंगुणित-


२.. ली क्षे ३३ श्लो०। २. लो क्षे० ३१ इरो०। ३. लोणक्षे० ३३ इलो० । सि०-२१