पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० सिद्धान्तशिरोमणौ ग्रहगणिते

इत्यत्र युक्तिरच्यते । आबाधा मुज: । लम्बः कोटिः । त्रिमुजेयो भुजः स कण इति भुजकणंजञाने कोटिज्ञानमेव ¦ आवाघावर्गोनौ स्वमुजवगौ लम्बवर्गौ भवत- स्तौ च तुल्याविति यावदेव सुजवरगान्तरं तावदेवाबाधावर्गान्तरं स्यात्‌ ] वर्गान्तरन्तु योगान्तरघातसममिति (विभु मुजयो्योगस्तदनन्तरगुणः' इत्युक्तम्‌ । इदमाबाधायोगेन भूम्या भक्तं जातमन्तरम्‌ । ततः सङ्क्रमसूत्ेणानाधाज्ञानम्‌ । ततो लगलज्ञानम्‌ 1

अथ क्षेत्रफलमुच्यते-समकोष्टमितिः फलमिति प्रसिद्धम्‌ । तत्र विषमजात्यत्यल- हयावद्त्रिमुजेऽ्यत्‌ समत्रिभुजं तथा योज्यं यथाऽ्यतं स्यात्‌ । "तथा च दशनम्‌ } जत्र त्रभुजभूरेव भुजः, त्रिभुजलम्ब एव कोटिः । आयते भुजाङ्कमिताः समान्तरास्तियं- म्रेखाः सम्यर्णायतमध्ये यदि क्रियन्ते, कोटयङ्कुमिता ऊ्व॑रेखार्च, तदा समर्‌ तवायते भुजकोटिषाततुल्याः समकोष्ठका उत्पद्यन्ते । यस्यार्ध त्रिभुज फलमिति `र्छम्बगुणं भूम्यद्धं' फलमभिहितम्‌ । मव्राबाधातुल्यो भुजः लम्बतुल्या कोटिरित्यायतेप्यायतान्तरं समजात्यत्रयलद्रयात्मवमुत्पदयते, तेन जात्यत्यस्ं भुजकोटिरप्यायनाद्धं फलम्‌ । एवं समजात्यत्यखचतुष्टयारव्धविषमचतुर्भूे समलम्बे कुमुखैवयखण्डं रम्बगुणं फलं ऽयतो छम्बगुणं मुखमायतफलम्‌ । जात्य तु लम्बतुल्यकोया गुणितं भुजां फलमिति जात्य- दयफलमानीय ते यावत्तावल्लम्बगुणं मुखोनभूमेरद्धं फटमायाति | अत्रायतफलं योज्यं ` सम्बगुणं मुखमिति समच्छेदविधानेन | तत्र गुणगुणितयोरगुण्ययोयोगि कैवलगुण्ययोयोगि गुणगुणिते वा फलाविरोषाल्लम्बगुणं कुमुलैकयखण्डं फलमुत्पद्यते । एवं विषमनात्य- चतुष्टयारन्धविषमचतुर्ुजे फलं साध्यम्‌ । सर्वेष्वपि चतुरभृजेषु तेष्वेव बाहृष्वपरौ च

का ्ेवफलमिति चतुर्भुजं हि एकान्तरकोणावक्रमयेत्यादिनाचार्येण प्रतिपा- तम्‌ ।

एवमनियतत्वेऽपि यत्राभीष्टजात्यदयबाहुकोटयः परस्परं कणंहताः भुजाः भवन्ति, तरिमन्‌ कषेत्रे विषमचतुभुंजे नियतवत्कणंज्ञानं यथा भवति तथा प्रतिपाचते । तत्रोदाहृतं कषतर सकणंसूत्रमेवं ह्यते । इदं विषमजात्यचतुष्टयारन्धम्‌ ] तत्रैकं जात्यम्‌ । पञ्चदरमितो भुजः, विशतिः कोटिः, पञ्चविरातिमितः कणः षट्‌त्रिशन्मितौ भुजः । पञ्चदरामिता कोटिः, एकोनचत्वारिशन्मितः कर्ण; । अत्र प्रथमभुजे द्वितीयकोटि संयोज्य जातं त्रिभुजम्‌ । दनम्‌ * । अत्रापि जात्यमिदं षटुत्रिशदुभुजमष्टचत्वारि- शन्मितकोटिकं षष्टिमितकर्णकं संयोज्य जातम्‌ । भुजेऽापि कोटिः संयोजिता । अवापि जात्यन्तरं विशतिमितकोटिकमष्टचत्वारिन्मितभुजं द्िपञ्नाशन्मितकणंकं संयोजितं जातं सम्पण क्षतम्‌ । जत्र जात्यकषे्रनभुजकोययो्योगो भुजयोर्योगो वा कोटधोरयोगो विषमचतुुजे कर्णौ हदये । यदा प्रथमं जात्यं पन्चभिरपवल्यते । तृत्तीयन्तु दादशमिस्तदा^ "कोटिर्चनुष्टयं यत्र दोस्त्रयमिति' जात्यन्तरमुत्यदयते । द्वितीयं जात्यं त्रिभिरपवत्यंते, चतुथं चतुभिस्तदा पञ्चमितभुजं दवादशमितकोटिकं जात्यान्तरमुत्पद्यते । बृहत्प्रथमजात्यभुजस्तृतीयकोटियुक्तो विषमचतुमुंजे कणं इति स्थितम्‌ 1 १. परिशिष्टे द्रव्यम्‌ । २. री क्षे° १८ इलो० । ३. अतो इति ग० प° । ४. परिशिष्टे विलोकनीयम्‌ । ५. ली° क्षे° प्र° मु० प्र० उ० |