पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्िप्ररनाधिकारः १५९

आबाधयोर्योगस्तु दोः कोटिवगंयोगेन. कणंभक्तन तुल्य इति कणंतुल्यमूमेः समच्छेदेनास्मन्नपनीते शून्यशेषतैव स्यात्तततुल्ययोव्यंवकलने रान्यशेषताया अवद्यं भावित्वात्‌ । एवं कण॑वगंस्य दोःकोटिवगंयोगतुल्यत्वादोःकोटिवगंयोगपदं कणं इति सिद्धम्‌ । दोःकोटिवगंयोगात्मककणंवर्गाद्यावद्‌ भुजवगंः शोध्यते तावत्कोटिवर्गोऽवरि- ष्यत इत्याद्यखिलमवदातम्‌ । ननु कणंवगंस्य भुजकोटिवगंयोगात्मकत्वमुच्यते | तच्नियतमनियतं वा । नाद्यः। ।

  • पञ्चारदेकसहिता वदनं यदीयं भू-पच्चसप्तति मिता प्रमितोऽटपष्टया ।

सव्यो मुजो द्विगुणविशतिसंमितोन्यः

इत्यस्मिन्‌

रद्िपञ्चारन्मितव्येकचत्वारिडन्भित्तौ भुजौ ।

मुखन्तु पञ्चविशत्या तुल्यं षष्ठया मही किल ।

इत्यस्मन्नुदाहरणे च भुजकोटिवगंयोगात्मकत्वाभावान्नापरः गणितेन कर्णानवग- मात्‌ ।

भ्तत्कृत्योर्योगपदम्‌' इति सूवरमुन्मत्तप्रलपि्तमिव स्यात्‌ । कथच्च तस्यानियतत्वे

भ“कोटिश्चतुष्टयं यत्र दोस्त्यं तत्र का "श्र तिः"

इत्युदाहुरणे (तक्कृतयोर्योगपदं कणः" इति सूत्रेणानीतकणंस्याभ्रान्तसकल्जनो- पब्धकर्णेन साम्यम्‌ । भत्रोच्यते । कणस्य दोःकोटिवंयोगात्मकत्वं नियत्तम्‌ । यत्र तु रम्बात्कणंज्ञानं तत्र लम्बः कोटिराबाधा मुजः, चतुरस्रकणं एव कणं इति । अत्त एव

‹“यल्लम्बलम्बाधितबाहुवगंविरकेषमूलम्‌' ।

इत्यादुक्तम्‌ । यत्र तु यदा प्रथमकर्णाद्‌ द्वितीयः साध्यते त्रापि लम्बदयनिपा- तान्तरभूर्भुजः, लम्बैवयं कोटिः, दितीयकणं; कणं इति । अतत एव--

  • "इष्टोऽत्र कणं: प्रथमं प्रकरप्य इत्यारभ्य 'आबाधयोरेक ^कुभस्थयोयंत्स्यादन्तरं

तत्कृतिसंयुतस्य 1

लम्बैक्यवगंस्य पदं द्वितीयः कर्णो भवेदित्युक्तम्‌ । श्रिभुजे भुजयोर्योगः' + रीण क्षे° स० च० फलानयने तृतीयोदाहरणम्‌ । री० क्षे० समानलम्बस्याबाघादि ज्ञानाथंमृदाहरणम्‌ ।

. लोऽक्षे० १ इलो०। - ली ° क्षे० कोटिभ्रुनयोज्ञति कणंजञानार्थेदमुदाहरणम्‌ 1 ५. सृति इत्ति क ख पु०। ६. ली° क्षे० २५ इलो० । ७. ली०क्षे० २६षले०। ८. ककुप इति कखगपु०। ९. ली° क्षे० १७ इलो० ।


५ ५ ~<

3