पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ सिदधान्तरिरोमणौ ग्रह्गणितै इदानोमेततम्बन्धमाह्‌ -- । दिकूघत्रसंपातगतस्य शङ्कोदच्छायाग्रपरवापरदत्रमध्यम्‌ ॥ दोदोभ्मावर्गबियोगमूं कोटिन॑रत्‌ प्रागपरा ततः स्यात्‌ ॥ १५ । वा० भा०--अत एव दिक्सम्पातस्थस्य शद्धोरभागरं यत्र॒ पतति तस्य पूर्वापर सूत्रस्य च यदन्तरं स दोरित्युच्यते । दोऽ्च्छाययोवंगन्तिरपदं पूर्वापरा कोटिरिति ॥ १० । वा० वा०-भुजकोरिज्ञानेन ाग्रादिक्साधनमुक्तमधुना दिगज्ञाने सति भाग्रादोः- कोटिज्ञानमुच्यते । "दिकूसूत्रसम्पातगतस्य शङ्कोः छायाग्रूर्वापरसूत्रमध्यमिति" ॥ १० ॥ इदानीं छायातः कणं, कर्णाच्छायां चाह-- भाकृतीन १२ कृति १४४ संयुते पदं स्याच्च तिः ुतिकृतीनवर्गयोः १४४। अन्तरा्रवरियुतोनक्ण॑योराहतेश्च यदि वा पदं प्रमा ॥ ११ । वा० भा० - छायावरगादद्ादशवगं {४४ युनान्मूलं कर्णः । करणर्गाददरादन्ञवरगो १४४ नान्मूलं छाया । अथवा कर्णो दिष्टः । एकत्र द्वादज्ञभिरूनोऽन्यत्र युतस्तयोर्धातान्मूलं छाया । अस्योपपत्तिर्गणिते कथिता ॥ ११ । वा० वा०--इदानीं छायाज्ञाने कणंजञानं, कण॑ज्ञाने छायाज्ञानमाह-भाकृतीन- कृतिसंगुतेरिति । अत्रोपपत्तिः-- "यत्र त्यसत्रे केर धात्री मनु सम्मिता ससे बाहू । एकः पञ्चदशान्यस्तरयोदश वदावलम्बकं तत्र । इति अस्मिन्‌ क्षेत्र तावल्छम्बावाधाफलन्ञानमुच्यते--

  • सवंदोयुंतिदलं चतुःस्थितं बाहुभिविरहितं च तद्धतेः । मूलं

क्षेत्रफलम्‌ इत्यानोय तद्भूम्यदधैभक्तं लम्बः स्यात्‌ । भुजयोवं्गान्तरं भूमिभक्तमावाधयो- रन्तरं स्यात्‌ । भूमिरेवावाधायोगस्ततः सङ्क्रमणसूत्रेणावाधाज्ञानम्‌ । एवं जात्यत्यस- हयात्मके त्रिमुजे सवत्र फलादिज्ञानम्‌ । अथ जात्यव्यस्रे भुजकोटिज्ञाने कण॑ज्ञानाथमुच्यते । (जथर जात्यत्यस्रे कर्णं भूमि प्रकल्प्य भुजकोटी भजौ प्रकल्प्य च कणं: साध्यते यदि जात्यत्यखकर्णे जात्यत्रय- सकोटितुलया कोटिस्तदा जात्यत्यलकोएितुल्ये कर्णे का कोटिरिति जातावाधा कणंभक्तेन , कोटिवर्गेण तुल्या ¦ एवं जात्यत्रयखकर्े जात्यत्रयसभुजतुल्यो भुजस्तदा जात्यत्यख- भुजतुल्ये कर्णे को भुज इति जाताबावा द्वितीयभुजवर्गेण कणभक्तेन तुल्या ।


१. बौ° ग० एक ० समी० २१ इलो० । २. खी° क्षे १९ इलो० । 'तद्बधादिति पाठन्तरमपि तत्र । ३. आजा क खपु०।