पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिप्रदनाधिकारः १५७

इति नियतव्यञ्जकत्वमर्कोदयस्योपरन्धमिति 'यत्रोदितोऽकंः किल तत्र परवतयुक्तम्‌ । प्भाग्रं यत्र विशत्यवैति चेत्यनेन" सममण्डलसूत्रमेव सिद्धयतीति सम्यगेव प्राक्‌- निरूपितम्‌ ।

अत एव सौरेऽपि--*“प्राक्पर्विमाध्रिता रेखा प्रोच्यते सममण्डलमू” इत्यक्तम्‌ । मेरौ गोलस्थोन्मण्डलमेव सममण्डल, निरक्षदेरो तु विषुवन्मण्डलमेव सममण्डलम्‌ । “्उन्मण्डलच्च विषुवन्मण्डलं परिकीत्यंते इत्युक्तं सौरे 1 अत्र मेर निरक्षदेशयोरध्याहारेणायमर्थो रभ्यते । यद्रा निरक्षदेशादध्वं मण्डलं यद्विषुवन्मण्डलं तत्परिकीत्यते । पूर्वापररेखाभाग्रयोरन्तरं भुजः, स त्वग्राशङ्कुतलसंस्कारेण भवति । अयं भुजस्तु वृत्त प्रत्यक्षतो ज्ञायत एव । तत्र लधृक्षत्र कूत्राग्रा कुतर सौम्यपलमेति वैशब्याथंमुच्यते ।

उ'रेखाप्राच्यपरा साध्या विषुवदुभाग्रगा तथा"

इत्यनेन प्राच्यपरसूत्रविषुवतुसूत्रयोरन्तरां सवत्र॒पलभैवे्युक्तं भवति 1 भाग्रविषुवतुमूत्रयोरन्तरे तवग्रेति “°इष्टच्छायाविषुवतोमंध्यमग्राऽभिधीयते' इत्यने- नोक्तम्‌ । यद्वा यथा प्राक्‌ परिचमाधिता रेखा सममण्डलमिति प्रोच्यते । तथा चोन्मण्डलमपि प्रसिद्धमितयरथः । .

विषुवन्मण्डलमधुनोच्यते । 'वृत्तेम्भः सुसमीकृतक्षितिगते' इत्यनेन प्रागपरसूत्र- साधनं शोभनमुक्तम्‌ 1

तन्मत्स्यादिति. याम्योत्तरसूत्रसाधनम्‌ । प्रागपरसूत्रमिततककंटकेन प्राक्‌- चिह्ञालर्िमचिह्वादक्षिणोत्तरायने वृत्तद्धं काये । वृत्ताद्धंयसम्पातयोः सूत्रं याम्योत्तरसूत्रं स्यात्‌ । अत उक्तम्‌ “तन्मत्स्यादथ याम्यसौम्यकुकुभाविति' । यष्टयग्रमूलरसंस्थं (ह ? ) विष्ट्या “ध्रुवमग्रमूलयोलम्बौ बाहुकंम्बान्तरभूरित्य- नेन यो भ्वाहुः स एव सौम्यसूत्रमिति “सौम्या ध्रुवे वा भवेत्‌" अनेन स्पष्टमुक्तम्‌ । “माग्रं यत्र विक्षत्यपेति च" इत्येन प्रवेशानिगंमकालीनमभाग्रद्याभ्यां प्रागपरसूत्रसाधनं भ्ागमिहितम्‌ 1

अधुना त्वेकस्मादपि भाग्रा्युगपतपरागपरसूत्रयाम्योत्तरसूत्रसाधनमुच्यते । एक स्मादपीति } माग्रत इत्यत्र त्यन्लोपे पञ्चमी । एकं ऽभाग्रमारभ्येत्यथंः । "त्रिभज्या हताकाग्रिकाकणंनिष्नीति वक्ष्यते भुजसाधनम्‌ । 'दोः प्रभावगंवियोगमूलं कोटिमिति" वक्ष्यते च । भुजमितां कोटिमितां शलाकां सम्पाद्य दिक्साधनं सम्यगुक्तम्‌ ॥ ८.९॥


१. भुगसि० ३ अ० ६ श्लो०। २. सू० सि०३अ०६द्लो० 1 ३. सु०सि०३अ०७दइलो०। ४. सु० सि०३ ०७ ष्लो०। ४. विल्या इति ग पु०॥ ६. वाजः इति ग पु ॥

७. मारमभ्यंतथंः, इति ग पु० ॥ ८. सि० शि० गञ्त्रि० ७२ स्लो०।