पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ सिद्धान्तसिरोमणौ ग्रहगणिते शात । यमकोटयां पूर्वा दिक्‌ रोमके परिचिमा, सिद्धपुरे सौम्या, लङ्कायां दक्षिणा । समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयघेः । दीपेषु दिक्षु पूर्वाद्या नगर्यो देवनिर्मिता ॥ भूवृत्तपादे पूवंस्यां यमकोटीति विश्रुता । याम्यायां भारते वषे लङ्का त्दरन्महापुरी ॥ इति सू्॑सिद्धान्तोक्तेः+ । सिद्धान्तसुन्दरे-- मन्दराचलसुगन्धपवंतौ पूवंदक्षिणविभागयोः स्थितौ । यौ सुपाश्वंविपुलाचलौ तु तावुत्तरापरगतौ सुराख्यात्‌ ॥ इत्युक्तम्‌ । यदपि ल्कापुरोपरि गतः खचरः सुमेरोर्याम्ये कुज इत्यक्त तदपि युक्तम्‌ । अत्र छद्कायाम्यं क्षित्तिजमिति यदुच्यते तल्लङ्काूर्ोदये सृष्टयादिरिति मतानु- सारेणोच्यते। वास्तवनतुप्राचीरब्दस्यान्वरथत्वेन ल्काद्धरात्र सृष्टयारग्भस्याद्धीकरणेन सिद्धपुर्या मेरोः प्राचीति केचिदाहुः । अयुक्तमिदं वस्तुनि चातुविध्यासंभवात्‌ ] य॑न्मते लद्कोदये सृष्टस्तन्मते मेरोकंक्ा दक्षिणा दिक्‌ । यन्मते लङ्कादिनार्दे सृ्स्तन्मते र्व प्राची । यन्मते लद्कास्तमनकाले तदा रद्कोत्तरा दिक्‌ । यन्मते लद्काद्धरात्रे तदा लद्का परिमा । भेरोलंद्का कस्यां दिशीति विचारे चतुदिकु मतचतुष्टयेन भवेदिति । मेरावपि परत्वापरत्वादिना पूरवादिग्भेदोऽ्व्यं मन्तव्य एव । स च सव॑दा नियत एवेति यत्किञ्चिदेतत्‌ । किन्च र्कद्धरात्रे सृष्टयङ्गीकरणात्‌ सिद्धपुरे मेरोः प्राचीति वदतामायुष्मतां सिद्धपुरे प्रागच्चतीत्यनेन मध्यस्था प्राचीति सम्मतं स्यात्‌ । अस्मिन्मते तु सूर्योदयादस्तमनकालावधि यावन्तःसृष्टिकालास्तदवच्छिन्नानि यावन्ति सू्ंदशंनानि तेषां मध्ये प्रथमसृध्िकालावच्छिन्नं सूयंदशंनं यत्तयत्र भवति सा प्राचीति । चरमदशंनं यत्र सा प्रतीची । अयमेवार्थः पराचीप्रतीचीरशम्दयोः । यद्यपि सिद्धपुरस्थैः प्रथमं स्वस्वमध्य॒ एव॒ वाको हृष्टस्तथापि दिना- रम्भृकालीनप्रथमसृष्टयवच्छिन्नं सूयंदशंनं खमध्येन जातमिति खमध्यप्रेशस्य न पराची दिकूत्वम्‌ । वस्तुतस्तु, अयमस्मात्परोऽयमस्मात्‌ परं इत्यनादिसिद्धवृद्धव्यव- हारगम्यः प्राच्यादिव्यवहारः। न च सूयं एवं भ्राच्यादिव्यवहारव्यञ्जकं इति वाच्य ध्रुवादीनां दिग्न्यवहारव्यञ्जकानामपि सदभावात्‌ । येषु च भूसम्ुटस्वरूपेषु पाताकेष्वनवरतं सूर्भ्रुवादयो न ह्यन्ते तेष्वपि भराच्यादिन्यवहारस्य सद्भावात्‌ । मनुष्यदेशे तु यत्रैव प्राण््यवहारस्ततरैवार्कोदय

१, १२ अ० ३७-३८ श्लो° ।