पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११ )
प्रस्तुतं संस्करणम्
भास्कराचार्यविरचितेन वासनाभाष्येण सहास्य सिद्धान्तशिरोमणेरासन् द्वित्रापि
संस्करणानि प्रकाशितानि, किन्तु वासनावात्तिकसार्धमस्याद्यावधि न कुतोऽपि प्रकाशन.
मुपगतम् । यदि पिपठिषूणां विदुषाञ्च कृते व्याख्याद्वयमेकत्रैव सुलभं स्यात् तर्हि मणि
काञ्चनसंयोगो भवेदितीहा मे बहो: कालादासीत् ।
साम्प्रतं संस्कृतवाङ्मयोद्धारायानवरतप्रयत्नवतां विद्वन्मूर्धन्यानां पण्डित.
बदरीनाथशुक्लमहोदयानां सम्पूर्णानन्द संस्कृतविश्वविद्यालयकुलपतीनां तथा सरस्वती
भवनग्रन्थालयाध्यक्षाणां श्रीलक्ष्मीनारायणतिवारिमहोदयानां च कृपया अप्रकाशित.
ग्रन्थानां प्रकाशनयोजनाया समाविष्टस्यास्य ग्रन्थस्य सम्पादनेन सफलीभूतो मे मनोरथ
इत्युभयोरपि महानुभावयोः कृपालवस्मरणादन्यत्किमपि वक्तुं मे धाष्ट्र यमेव भवेदिति
केवलं प्रणतिं निवेदयामि ।
अस्मिन् संस्करणे मया स्व० म० म० श्रीबापूदेवशास्त्रिभिः सम्पादितं संस्करण -
मुपयोजितम् । तत्रत्यटिप्पणीभ्योऽपि क्वचित् साहाय्यं लब्धमिति तेषामुपकृति मन्ये ।
एतत्सम्पादनेऽस्मन्मित्रेण श्रीचन्द्रभानुपाण्डेयेन श्रीजनार्दनपाण्डेयशास्त्रिणा च
यत् साहाय्यं विहितम् तत्कृते शतशः साधुवादाः ।
अन्ते कुराधनान् विपश्चितः सादरं प्रार्थये यन्ममाज्ञानाद् दृष्टिदोषाद् वा यत्र
कुत्राप्यशुद्धयः स्थुस्तत्कृते क्षाम्यन्तु श्रीमन्त इति निवेदयते ।
वाराणस्याम्
हरिशयन्येकादश्याम्
२०३७ वैक्रमाब्दे
( २३ |७|१९८० बुधे )
विदुषामनुचरः
मथुरावास्तव्यश्रीमद्भागवताभिनवशुक-
पण्डित श्रीकेशवदेवचतुर्वेदात्मजः
मुरलीधरचतुर्वेदी
शिक्षकः, ज्योतिषविभागे
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य