पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा-
(
१० )
अस्य वंशपरम्परा

रामः
भट्टाचार्यः
दिवाकरः
1
कृष्ण :, विष्णुः, मल्लारिः, केशवः, विश्वनाथः
नृसिंहः, शिवः
दिवाकरः, कमलाकरः, गोपीनाथः, रङ्गनाथः
स्वकीयवासनावात्तिकस्य प्रशंसा स्वयमेव नृसिंहेन कृता वर्तते वात्तिकान्ते ।
तो या वराहेण च जिष्णुजेन
पृथूद के नार्यभटेन
असंस्तुता
ता वासनावात्तिक एव लभ्याः ॥ २
१. भा० ज्यो० ३८५ पृ० ।
२. सि० शि० ५३५ पृ० ।
जुष्टाः ।
भास्करदर्शनेन
अनेनाऽस्य महत्त्वमस्ति, तथापि वासनावात्तिके बहूनां पारिभाषिकशब्दानां
विवेचनं ग्रन्थकारेणाऽत्र कृतमस्ति ।
सङ्ग्रहीतमातृकाणां परिचयः
अस्प वासनावात्तिकस्य सम्पादनावसरे मया सम्पूर्णानन्द संस्कृत विश्व-
विद्यालयीयसरस्वतीभवनस्य या मातृका गृहीतास्तासां विवरणमित्यम्-
सं० १ - ३५६२८ ग्रन्थाङ्कस्य पत्राणि १ - ७५ तथास्य ३५७६१ पत्राणि १-४६,
अनयो: 'क' संज्ञा कृता ।
सं० २-९८११६ प्र० सङ्ख्याङ्कस्य पत्राणि १-११८ तथास्य ६८२५९ प्र०
सङख्याकस्य पत्राणि १ - १२३, अनयोः 'ख' संज्ञा विहिता |
सं० ३-६८११३ प्र० ग्र० पत्राणि १-५१ तथास्य ६८७२१ पत्राणि १-६३,
६५ - १२७, अनयोः ‘ग' संज्ञया व्यवहारः कृतः ।