पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १२९ वा० भा० - अयनांज्ञानां कला रविभुक्त्या हृताः फलमयनलवोत्थदिनानि । तैदिनैमेष- संक्रान्तेस्तुलासंक्रान्तेश्च प्राग्विषुवद्दिनं भवति । एवं मकरकर्कटसंक्रमतः प्रागयनदिनम् । तस्मिन् विषुवद्दिने मध्याह्न या छाया सा पलभा । अस्य क्षेत्रस्य वासना गोले ॥ ४६ | इदानों पञ्चज्यासाधनमाह- युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ । जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यो ३४३८ द्धृता क्रान्तिगुणोऽस्य वर्गम् ।। ४७ । त्रिज्याकृतेः ११८१९८४४ प्रोय पदं घुजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम् । अक्षप्रभासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या ।। ४८ । सा त्रिज्यकाघ्नी विहृता घुमौर्व्या चरज्यकास्याश्च धनुश्चरं स्यात् । वा० भा०— अत्र खेटादित्युपलक्षणम् । यस्मात् खेटाललग्नाद्वापमः साध्यस्तस्मात् साय- नांशादेव । तथा यस्मा दुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव । सायनार्कस्य दोर्ज्या दिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् । अस्योपपत्तिः– विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रान्तिः । तयोः संपाते क्रान्त्यभावः । ततस्त्रिभेऽन्तरे परमा जिनतुल्यभागाः । अतस्तत्संपातादारभ्य क्रान्ति: साध्या | उदयाश्च तत एव । स तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे | अतः सायनांशात् खेटात् कान्तिभुंक्तभोग्य- कालो चेत्युक्तम् । यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया किमिति । फलं क्रान्तिज्या विषुववृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रिज्या कर्णस्त- द्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् । सेव युज्या | अथ कुज्योच्यते – यदि द्वादशकोटे: पलभा भुजस्तदा क्रान्तिज्याकोटेः किमिति । फलं क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् सेव कुज्या । सा धनुःकरणार्थं त्रिज्यावृत्ते परि- णाम्यते । यदि ज्याव्यासार्धं एतावती तदा त्रिज्याव्यासार्थे किमिति फलं घरज्या । तद्धनुश्च- रमित्युपपन्नम् ॥४७ - ४८३। अथ प्रकारान्तरेण चरानयनमाह - स्वदेशजस्तच्चरखण्डकैर्वा लघुज्यकावद्र विदोस्त्रिभागात् ॥४९॥ मेषादिराशित्रितस् यानि चराण्यधोऽधः तानि स्वदेशे चरख कानि दिङ्नागसत्र्यंशगुणै: १०।८।३ विनिघ्नी ॥५०। सि० - १७ परिशोधितानि ।