पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ सिद्धान्तशिरोमणौ ग्रहगणिते अवक्र नक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः । द्रा केन्द्र भुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः वा० भा० – स्पष्टार्थमिदम् । अत्रोपपत्तिः | उदयास्तमयाध्याये ये कालांश: पठिताः स्फुटार्कात् स्फुटग्रहे तैरन्तरित उदयोऽस्तमयो वा भवति । इह तु मध्यमार्कात् स्थूलस्फुटे ग्रहे तावद्भिः क्षेत्रांशरन्तरिते य उदयो तमो वा स्थूलः स कथ्यते । इह यच्छ्रीघ्रकेन्द्रं तन्मन्दस्फुटस्य मध्यरवेश्चान्तरम् | यथा क्षितिजस्याष्टदत्रा: २८ एभि: केन्द्रमागर्यावामस्य फलमानीयते तावदेकादश भागाः ११ भवन्ति । तैरधिको मन्दस्फुटो यावदर्काच्छोध्यते तावत् सप्तदशभागान्तरितो भवति । सप्तदश हि तस्य कालांशा : अतस्तावति केन्द्र उदयः । एभिः केन्द्रभागेश्चक्राच्च्युतं : पश्चिमविशि तावदेव भौमार्कयोरन्तरं स्यात् । अतस्तत्रा तमयः । एवं यदा गुरोश्चतुर्दश भागाः १४ केन्द्रन् । तस्मात् केन्द्राद्भागत्रयं फलम् । तदधिकस्य गुरोरकंस्य चान्तरमेकादश भाग: । एवं मन्दस्यापि स्फुट- स्यार्केण सहान्तरं पश्चदश कालांशा : १५ । एवमनयोर्भीमवच्चक्राच्छुद्धैरस्तमयः । बुधशुक्रयोस्तु खाक्षं - ५० जिनं २४ केन्द्रांशैविश्वरुद्रमिता: कालांशा उत्पद्यन्ते । तैर्भागरधिको तौ तैरेध भागे- एवेरग्रतः स्याताम् । यतो य एव मध्यो रविस्तावेव ज्ञशुक्रौ । अतः कालांशान्तरितयोरुदयः । एवं तयोर्ये उदयास्तभागा: पठितास्तैस्तैः कालांशैस्तुल्यमेव फलं भवति । अवक्र- वक्रोदयास्तभागेभ्य ऊनाधिका: कला द्राक्केन्द्रभुक्त्या हुता गतंष्यदिनानि भवन्तीति त्रैराशि- केनोपपन्नम् ॥ ४२-४४ ॥ इदानीं स्फुटग्रहान्मध्यग्रहानयनमाह - स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोक्ते । ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः' ॥४५॥ वा० भा० – स्पष्टार्थमिदम् । अत्र विलोमविधिरेव वासना ।। ४५ ।। इदानीं पलभाज्ञानमाह- स्युः ॥४४|| क्रियतुलाधरसंक्रमपूर्वतोऽयनलवोत्थदिनैर्विषुवद्दिनम् । मकरकर्कटसंक्रमतोऽयनं युदलभा विषुवद्दिवसेऽक्षभा ॥ ४६ ॥ १. अत्र बापूदेवः - व्यत्यासत: ककिंमृगादि केन्द्र स्फुटं खराशु परिकल्प्य साध्या । मन्दश्रुतिर्द्राक्फलवत्ततो यत् फलं रवेर्मंन्दफलं भवेत्तत् ॥ यद्वा बृहत्या: स्फुटभानु केन्द्रकोटिज्यकायास्त्रिभ जीवयाप्तम् । यद्यच्च रव्यन्त्यफलज्ययाप्तं त्रिभज्यकाया अनयोवियुत्या ॥ मृगादिकेन्द्र किल कर्कटादी केन्द्र च युत्या मृदुकेन्द्रदोर्ज्या । विभाजिता मन्दफलं कलाद्यं स्फुटार्कतो लाघवतः सकृत् स्यात् ||