पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८ ) १. रत्नमालाटीकाकारो माधवः शके ११८५ भास्करव्यवहाराख्यस्योल्लेवं कृतवान् । २. रामाचार्यकृत विवाहपटलटीकायां भास्करस्यैको विवाहविषयकः श्लोकोऽपि मिलति । ३. 'शायविवाहपटले' भास्करकृतस्य विवाहपटलस्योल्लेख: प्राप्यते'। अत इदं विनिश्चेतुं शक्यं यद् भास्करस्य मुहूर्तसम्बन्धी कश्चन ग्रन्थोऽवश्य- मासीत् । भास्कररचितं 'बीजोपनयनम्' नामकं पुस्तकं मुद्रितमुपलभ्यते । ग्रहेष्वन्तर- निवारणायाचार्येण बीजकल्पना कृतेति तवाक्येनेव सष्टं प्रतीयते । यथा - 'इदानीं ग्रहाणां बीजकर्माह। एतेनाचार्यस्य बीजसंस्करणमभीष्टमासीदिति स्पष्टं परिचीयते । अस्य टीका इदानी मस्य ग्रहगणितगोलाध्यायात्मकस्य टीका-- १. मुनीश्वरस्य मरीचिभाष्यम् । २. गणेशदैवज्ञस्य शिरोमणिप्रकाश: । ३. नृसिंहस्य वासनावात्तिकम् । ४. बापूदेवशास्त्र : संशोधनम् । ५. बुद्धिनाथशर्मण: टिप्पणीविवरणम् । ६. केदारदत्तजोशीशास्त्रिणो ग्रहगणिताध्यायस्य दीपिका (संस्कृतटीका), शिखा ( हिन्दी टीका ) च । ७. दुर्गाप्रसाद - द्विवेदिनो हिन्दीटीका उपलभ्यन्ते । आप्रे० सूच्यनुसारमन्याष्टीकाः – १. लक्ष्मीदासस्य गणिततत्त्वचिन्तामणिः । २. विश्वनाथ दैवज्ञस्योदाहरणात्मिका । ३. राजगिरित्रवासिनः । ४. चक्रचूडामणेः, ५. महेश्वरस्य, ६. मोहनदासस्य, ७. लक्ष्मीनाथस्य, ८. वाचस्पतिमिश्रस्य च टीका: सन्तीति ज्ञायते । . सैद्धान्तिकं वैशिष्ट्य म् आदिस्रष्टा आर्य वराह-ब्रह्मगुप्त- लल्लाचार्यादिभिरनुक्तस्योदयान्तरकर्मण भास्कराचार्य एवासीदिति बहूनां ज्योतिर्विदां विचार: | किन्तु सिद्धान्तशेखरस्य प्रकाशनेनेदं स्पष्टं जातं यदिदमुदयान्तरकर्म प्रथमं श्रीपतिरेव ससर्जेति । तदीयं सूत्रञ्च १. भा० ज्यो० ३५१ पृ० । २. सि० शि० ६५ पृ० ।