पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते अत्रापि सैव वासना । इदं धनुः खण्डस्फुटीकरणं किञ्चित् स्थूलम् | स्थूलमपि सुखा- थंमङ्गीकृतम् । अन्यथा बीजकर्मणाऽसकृत्कर्मणा वा स्फुटं कर्तुं युज्यते ॥१७॥ १०८ इदानीं केन्द्रमभिधीयते ततो धनर्णकल्पनां भुजकोटिकल्पनाञ्च श्लोकचतुष्टयेनाह- मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रं चलोच्चं ग्रहोनं भवेच्छीघ्र केन्द्रम् । तुलाजादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च शीघ्रम् ||१८|| त्रिभिर्भैः पदं तानि चत्वारि चक्रे क्रमात् स्यादयुग्युग्मसंज्ञा च तेषाम् । अयुग्मे पदे यातमेष्यन्तु युग्मे भुजो बाहुहीनं त्रिभं कोटिरुक्ता ||१९|| ये दोःकोट्योः स्तः क्रमज्ये तदूने त्रिज्ये ते वा कोटिदोरुत्क्रमज्ये । ये दोः कोट्योरुत्क्रमज्ये तदूने त्रिज्ये ते वा कोटिदोष्णोः क्रमज्ये ||२०|| दोः कोटिज्यावर्गहीनौ त्रिभज्यावर्गो मूले वा तयोः कोटिदोर्ज्यं । एवं द्युज्याक्रान्तिजीवे मिथः स्तो दृग्ज्याशकू यच्छु तिर्वा त्रिभज्या ||२१|| वा० भा० –स्पष्टानि । अत्रोपपत्तिले कथितंव, तथापि बालावबोधार्थं किञ्चिदुच्यते । अत्र समायां भूमो १. अत्र शा० बापूदेवेन स्फुटधनुः खण्डसाधनं बीजकर्मणा कृतं तत् प्रदर्श्यते । तथाहि । स्फुटभोग्यखण्डप्रमाणं या १ अनेन दशघ्नशेषे भक्ते जातम् शे १० या १ खण्डसंख्याहतदिग्युतं जातं धनुः शु १० अस्माद्धनुषः पुनर्जीवायां क्रियमाणायाम- शे १० शमितेदंशाप्तमित्यादिक्रियया जाताः शेषांशाः एतेषु यातैष्ययोः खण्डयोविशेषण या १ निघ्नेषु नखभक्तेषु जातम् वि.शे १ या २ ज्याकरणे च युतं जातम् यो ३ सिद्धौ पक्षो या. यो १ वि. याव २ 2 शे १० या १ वि. शें या २ शें अनेन यातैष्यखण्डयोर्योगाधं क्रमज्याकरणे हीनमुत्क्रम- इदं यावत्तावत्समं कृत्वा समच्छेदीकृत्य छेदगमे संगुण्योभयोर्यातंष्यखण्डयोगाधंवर्गे प्रक्षिप्ते सिद्धौ समशोधने कृते जातो इदं शुद्ध- वि. शें याव २ या यो; एतौ द्वाभ्यां वि. शे२ योव ४ पक्षयोर्मूले याव ४ या. यो रं योव ४ गृही जातो म ११ अस्मालब्धं यावत्तावन्मानम् यो मू३ । या २ योइ अस्मादिदं सूत्रमवतरति - खण्डानि विशोध्याथो शेषं यातंष्यखण्डविवरघ्नम् | द्विगुणेन तेन यातंष्यैक्यार्धकृतविहीनयुक्तायाः ॥