पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ सिद्धान्तशिरोमणी ग्रहगणिते कुदन्तलोका द्वितुरङ्गदेवा गोऽभ्राब्धिलोकाः कुगुणाब्धिरामाः । भुजङ्गलोकाब्धिगुणाः क्रमज्या' अथोत्क्रमज्या मुनयोऽङ्कदस्राः ||६|| रसर्तवो भृधरभूमिचन्द्रा द्वयष्टेन्दवो भूरसलोचनानि । कृतेषुरामाः शशिषट्कवेदा नन्दाद्रिवाणा गगनेन्दुशैलाः ॥ ७ ॥ गुणेषुनागा नगखाभ्रचन्द्राः कुशैलरुद्राः शरवेदविश्वे । भुजङ्गनेत्रषुभुवो नवेन्दुसप्तेन्दवोऽथो धृतिनन्दचन्द्राः ॥ ८ ॥ त्रिसूर्य नेत्राण्यमरत्रिदस्रा वस्वब्धितत्वानि नगर्तुभानि । गोञ्ष्टाङ्कदस्रा दहनेन्दुदन्ता नागाग्निवेदाज्यभुजस्त्रिभज्या ।। ९ ।। स्याद्वथासखण्डं खलु खण्डकानि प्रोक्तानि जीवा विवराणि तज्ज्ञैः । वा० भा -इह हि स्पष्टीकरणप्रभृति सर्व कर्माज्याभिः प्रतिपाद्यते । यतो ग्रहवलये कोऽप्यवधिभूतः प्रवेशो मध्यशब्देनोच्यते । तस्मान्मध्याद्वलयगभंगामिसूत्रं मध्यसूत्रमित्यु- च्यते । तस्मान्मध्यसूत्रात् तिर्यक स्थो ग्रहो वलयेऽधंज्याग्रे भवति । अतोऽधंज्याभिः सर्वं कर्म । तत्र भगणकलाङ्कितवृत्तचतुर्थांश ईदृशान्येव चतुविशतिर्ज्यार्थानि भवन्ति । अत एव सूर्यसिद्धान्ता- यंभटतन्त्रेष्वेतान्येव । एषामुपपत्तिर्गोलेऽनेकचा कथिता । तेषां ज्यार्धानमन्तराणि ज्याखण्डसंज्ञानि ।. क्रमज्या: २२५ । ४४६ । ६७१ | ८९० | ११०५ | १३१५ | १९१० । २०९३ | २२६७ | २४३१ । २५८५ | २७२८. | २८५९ | ३१७७ । ३२५६ | ३३२१ । ३३७२ | ३४०९ | ३४३१ | ३४३८ ॥ १५२० | १७१९ । २९७७ | ३०८४ । अन्तराणि २२४ | २२२ | २१९ । १७४ | १६४ | १५४ | २२।७ ॥ १४३ | १३१ यद्वा २९ । ६६ । ११७ | १८२ | २६१ । उत्क्रमज्या: ७ । ३५४ । ४६१ । ५७९ । ७१० । ८५३ । १००७ | ११७१ | १३४५ | १५२८ | १७१९ | १९१८ २१२३ | २३३३ । २५४८ | २७६७ | २९८९ | ३२१३ । ३४३८ । अन्तराणि २२ । ३७ । ५१ । ६५ । ७९ । ९३ । १०७ । ११८ | १३१ | १४३ १. अत्र बापूदेवोक्तः प्रकारः । २१५ | २१० | २०५ / १९९ | १९१ | १८३ । । ११८ | १०७ । ९३ । ७९ । ६५ । ५१ । ३७ | ज्यावर्गात् खरसाक्षाभ्रबाणोनात् पूर्वजीवया | अवाप्तमग्रजीवा स्यादग्राप्तं पूर्वंशिञ्जिनी || एवमासन्नजीवाभ्यां गजाग्न्यब्धिगुणैमिते । व्यासार्धेऽत्रावशिष्टज्याः सिध्यन्ति लघुकर्मणा ॥ त्र्यब्धिघ्नमौर्व्या अयुतेन लब्धं द्विघ्नज्यकायाः प्रविशोध्य शेषम् । विश्लिष्य पूर्वंज्यकयाग्रजोवा वेद्याग्रमोर्व्या खलु पूर्वं जीवा ॥