पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदानीमस्य प्रश्नमाह - यत् प्रोक्तं फलकीर्तनाय मुनिभिर्वषऽधिमासद्वयं' तत् प्रब्रूहि कथं कदा कतिषु वा वर्षेषु तत्संभवः । एवं प्रश्नविदां वरेण गणक: पृष्टो विजानाति य- स्तं मन्ये गणकाब्जकुड्मलवनप्रोद्बोधने भास्करम् ||८|| वा० भा० -- स्पष्टम् ॥ ८॥ मध्यमाधिकारे भूपरिध्याद्यध्यायः इदानों भूपरिधिमाह | प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-४९६७ १. अत्रार्षवचनानि । इत्यधिमासादिनिर्णयः । स्तद्व्यासः कुभुजङ्गसायकभ्रुवो १५८१ ऽथ प्रोच्यते योजनम् । याम्योदक्पुरयोः पलान्तरहतं भूवेष्टनं भांश ३६० हत् तद्भक्तस्य पुरान्तराध्वन इह ज्ञेयं समं योजनम् ॥ १॥ २. अत्र श्रीपतिः । प्रायशो न शुभः प्रोक्तो ज्येष्ठश्चाषाढ़ एव च । मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ॥ प्रायः कार्तिकमासस्य वृद्धिष्टेह तादृशी । आत्यन्तिकी यदा सा स्याज्जगदौत्पातिकं तदा ॥ देव कार्तिकमासोऽयं वर्धते नापि हीयते । मासानामितरेषां वै वर्धनं प्राह नारदः ।। यां तिथि समनुप्राप्य तुलां गच्छति भास्करः । तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति ॥ वेश्मान्त: पतितेषु भास्करकरेष्वालोक्यते यद्रजः । स प्रोक्तः परमाणुरष्टगुणितैस्तैरेव रेणुर्भवेत् । तैर्बालाग्रमथाष्टभिः कचमुखैर्लीक्षा च यूकाष्टभिः स्यात् ताभिश्च तदष्टकेन च यवोऽष्टाभिश्च तैरङ्गुलम् ॥ तैः स्याद्द्वादशभिर्वितस्तिरुदितो हस्तश्च ताभ्यां पुन- श्चापं हस्तचतुष्टयेन धनुषां क्रोशः सहस्रद्वयम् । एवं क्रोशचतुष्टयेन गदितं सांवत्सरैयजनं कक्षा तद्ग्रहधिष्ण्यभूपरिधितो व्यासादिसंसिद्धये ॥ ९३ सि० शे० म० ६९-७० श्लो० ।