पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ सिद्धान्तशिरोमणी ग्रहगणिते इदानीं गणकानां प्रतीत्यर्थं क्षयमासकालान् गतागतान् कतिचिद्दश्यति स्म । गतोऽध्यद्रिनन्दै ९७४ मिते शाककाले तिथी १११५ र्भविष्यत्यथाङ्गाक्षसूर्यैः १२५६ । गजाद्यग्निभूमि १३७८ स्तथा प्रायशोऽयं कुवेदेन्दु १४१ वर्षैः क्वचिद्गोकुभिच १९' ||७|| वा० भा० --- स्पष्टम् । अत्रोपपत्तिः । यदा किलैकविंशतिः शुद्धिस्तदा भाद्रपदोऽधिमासः । तस्मिन् जाते कार्तिका- दिनये क्षयमासः संभाव्यते । सा च तथाविधा शुद्धिः कुवेदेन्दु १४१ वर्षान्तरे काले पुनर्भवति । किन्तु सत्रिभागाभिः षड्भिर्घटिकाभिरधिक / भवति । कवाचिदेकोनविंशत्या वर्षैस्तादृशी भवति । तत्र त्रिभागोनाभिश्चतुर्दशघटिकाभिरधिका भवति । कुवेदेन्दुवर्षेभ्यस्तथैको नवशतिवर्षेभ्यो 'द्विधाब्दा द्विरामै: खरामैश्च भक्ता इत्यादिना लब्धेष्वधिमासेषु शेषतिथिषु शून्यं प्रथमस्थाने सत्र्यंशाः षड्घटिकाः स्युः ६ | २० | द्वितीये वित्र्यंशाश्चतुर्दश १३ | ४० । अत उक्तं प्रायशोऽयं 'कुवेदेन्दुवर्षैः क्वचिद्गोकुभिश्चेति । प्रागग्रतश्चेत्यर्थादुक्तं स्यात् ||७|| १. अत्र बापूदेवः । आसन्नमानं भिन्नस्य ज्ञातुमिष्टं यदा तदा । आदावंशहरी कार्यों दृढौ तौ च मिथो भजेत् ॥ पृथक् फलानि विन्यस्य पङ्क्त्यां तेषामध: क्रमात् । आद्यं फलं लवस्थाने हरे रूपं न्यसेत्ततः ॥ द्वितीयलब्धिसंक्षुण्णं कल्पितांश युतं भुवा । तयैव लब्ध्या भक्तं तं द्वितीयाप्तादधो न्यसेत् ॥ ततस्तृतीय लब्ध्या च द्वितीयांशहरौ हतौ । युतावाद्यांशहाराभ्यां तृतीयाप्तादधो न्यसेत् || चतुर्थाप्तादघोप्येवं पञ्चमाप्तादिषु क्रमात् । लब्ध्यन्तं न भवेद्यावत्तावत्कार्यं विजानता ॥ न्यूनानि विषमाणि स्युः स्युः समान्यधिकानि वै । एवमासन्नमानानि स्यु: सूक्ष्माण्युत्तरोत्तरम् ॥ अत्रोदाहरणम् । राशि : ४३०००० एतावंशहरौ लक्षत्रयेणापवर्तितौ जातौ दृढो ५०१०१०४०० अस्मादुक्तवत् । लब्धयः ० २१ २२ ६ १ १ ७ ३ २ 9 VIDEO आसन्न- मानानि २९० ५३११