पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कक्षाध्यायः इदानों प्रकारान्तरेणाह । निजाशीति-८० भागेन युक्तं समाध खषड् ६० भक्तमन्दाङ्घ्रियुग्वा दिनाद्यम् । वा० भा० - अत्र वर्षाणामधं निजेनाशीतिभागेन युक्तं षष्ट्या हृतं वर्षचतुर्थांशेन युक्तं सद्दिनाद्यं वा । अत्रोपपत्तिः । पूर्वस्मिन् दिनाद्ये पञ्चदश घटिका: स एकस्य दिनस्य चतुर्थांश: । ० यानि त्रिंशत् पलानि तद् घटिकाया अर्धम् ३० । एतदनष्टमधंघटिकाया अधस्तनेनावय-

वेन २२ सर्वाणितेन यावध्रियते तावदशोतिर्लभ्यते । अतो वर्षाधं निजाशीतिभागेन युक्तं ३० घटिका भवन्ति । तत्वष्ट्यंशो दिनानि । तानि पूर्वकथितवर्षचतुर्थांशेन युतानि दिनानि भवन्तीत्युपपन्नम् ॥ १३ ॥ वा० वा०—प्रकारान्तरेणाह निजाशीतिभागेनेति । अत्राब्दान्वितमिति सम्बध्यते । इदन्तु केवलं दिनाद्यशब्देन व्यवह्रियते दिनाद्यं त्रिनिघ्नमित्यादिवक्षमाणोपयोगाय । तत्रेदं दिनाद्यम् ||०||१५||३०||२२||३०|| अस्यापि खण्डत्रयम् [॥०॥१॥ द्वितीयम् ||१०||०||३०||] तृतीयम् ||||||||२२||३०|| घटिका तु दिनस्य षष्टयंशो भवति । तस्मात् पञ्चदशर्घटकाः पञ्चदशदिनषष्ट्यंशाः ॥ २' समेन केनाप्यपवर्त्यं हारभाज्यौ भजेद्वा सति संभवे तु' । प्रकारेणानेन भागहारौ भागेनैवापवर्त्य जातो दिनचतुर्थांश: । 'अब्दाङ्घ्रि युगिति । त्रिंशत्पलानि घटिकायास्त्रिंशत् षष्ट्यंशाः । अत्राप्यपवर्त्तेन घटिकाद्धं जातम् । तृतीये तु सार्द्धद्वाविंशत्यक्षराणि । ६९ अत्र ‘छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत्' । इति पञ्चचत्वारिंशदक्षराणामर्द्धम् | अक्षरन्तु पलषष्ट्यंशः । एवं पञ्चचत्वारिं शदर्द्धषष्ट्यंशा इति । "अंशा हतिः छेदवधेन भक्ता लब्धं विभिन्ने गुणने फलं स्यादिति । इति जाताः `पलस्य शावपवर्त्य हरस्थाने जातमशीतिः । अंशस्थाने च 'छेदं लवं च परिवर्त्य ह्रस्य शेषः कार्योऽथ भागहरणे गुणनाविधिश्च १. कोष्ठान्तर्गंतोंशो ग पु० नास्ति । ३. युदिति गपु० । ५. लीला० भिन्नगुणने सूत्रम् | ७. वार्कांशा इ० क ख ग पु० । पञ्चचत्वारिंशत्खा कशाः । अत्र सार्द्धपलेन हरां- २. समनेके इ० ग० पु० । लीला० भागहारे सूत्रम् । ४ द्वाशंत्य इ० ग पु० । ६. फलस्य गपु० । लीला० भिन्नभागहारे सूत्रम् ।