पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मं० २९ ३ ५० ११ २७ २४ २९ गु० मध्यमाधिकारे कक्षाध्यायः कल्यादौ ग्रहाः । श० ११ २८ २९ २७ शु० ११ २८ ४२ १४ ३४ रतुं० २ १७ ४५ इति ग्रहानयनाध्यायः । अथ कक्षाप्रकारेण ग्रहानयनाध्यायः । चंतुं ० ४ ५ २९ ४६ चंपा० ५ ३ १२ ५८ तत्र खकक्षाँ तावदाह । कोटिघ्नैर्नखनन्दषट्कनखभ्रूभूभृद्भुजङ्गेन्दुभि - १८७१२०६९२०००००००० ज्र्ज्योतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः' । २ तद् ब्रह्माण्डकटाहसंपुटतटे केचिजगुर्वेष्टनं केचिद् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ॥ १ ॥ करतलकलितामलञदमलं सकलं विदन्ति ये गोलम् । दिनकरकर निकरनिहततमसो नभसः स परिधिरुदितस्तैः ॥ २ ॥ वा० भा - - एभिर्योजनैस्तुल्यां गणका: खकक्षामाकाशपरिधि वदन्ति । तत्र कथमन स्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाहर्पतिद्युतियुजो नभसः परिधेरिदं मानं वदन्ति । अत एव पौराणिका गणकास्ते ब्रह्माण्डपरिधि वदन्ति । केचिल्लोकालोकं वदन्ति । यतस्तदन्तर्वतन एवार्करश्मयः । एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः । प्रमाणशून्यत्वात् । करतलकलितसकल- ब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति ॥ १२ ॥ १. अत्र ब्रह्मगुप्तः । “अम्बरयोजनपरिधिः शशिभगणा: शून्यखखजिनाग्निगुणाः ।” ब्रा० स्फु० सि० २१ अ० ११ इलों० "हिरण्यगर्भाण्डकटाहसंपुटप्रवेष्टनं तच्च बभाषिरे बुधाः । अदृश्यदृश्यं च गिरि पुरातना जगु: खकक्षामिति गोलवादिनः ॥” तथा च श्रीपतिः । “द्वयङ्कर्तुखेनागधृतिप्रमाणा कक्षाम्बरस्यार्बुदयोजनघ्नी ।" सि० शे० मध्य० ६२ इलो० । चतुर्वेदाचार्योऽपि । "द्विच्छिद्रषट् काम्बरनेत्रचन्द्रशैलाष्टरूपाणि गुणानि कोट्या | व्योम्नः सधाम्नः परिधिर्दशघ्नैः कल्पे ग्रहाणां स च योजनाध्वा । " २. अत्र श्रीपतिः