पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मं ६ ] दशम मण्डलम् ३५३७ ऐतिहासिकपक्षे अदितिर्देवता सम्बोध्योच्यते – हे दि देवमात ! यो दक्ष अतूर्त्तपन्था इत्यादिगुण तस्य दक्षस्य जन्मनि सति त्वत्त उत्पत्तौ सत्याम् उदये 'चते कर्मणि' च, दृष्टे सति इति शेष, जगदनुग्रहलक्षण दक्षस्य कर्म दृष्ट्वेत्यर्थ, राजानी दीसौ सर्वलोकेश्वरौ या मित्रावरुणावपि मम पुत्राचेव जगत कर्म कुर्याताम् इति आ विवाससि भाशास्से इत्यर्थ ॥ ५ ॥ वेङ्कट० हे अदिते ! यथा दक्षस्य जन्मनि तस्मिन जाते तस्य यज्ञकर्मणि मित्रावरुणो पर्थचर · वेदिभूता, एवम् इदानीम् अपि कुरु इति पृथिवीम् आशास्ते । वा-शब्द उपमार्थ | महिंसितमार्ग बहुरथ अयम् अर्थमा भवति सप्ततंवो यस्य होतारो नानारूपेषु जन्मसु अन्वहम् उद्यन् इति । 'आदित्यो दक्ष इत्यादिक निरुक्त ( ११, २३ ) द्रष्टव्यम् ॥ ५ ॥ , 'इति अम्माष्टके द्वितीयाध्याये पष्ठो वर्ग ' || ते नो॒ अवि॑न्तो हवन॒श्रुतो॒ हवं॑ विश्वे॑ शृ॒ण्वन्तु वा॒जिनो॑ मि॒तद्व॑वः । स॒हस्र॑सा मे॒धसा॑तावित्र॒ त्मना॑ म॒हो ये धनँ समि॒थेषु॑ जभ्ररे ॥ ६ ॥ ते । न॒ । अवि॑न्त । ह॒व॒न॒ऽश्रु॒त॑ । हव॑म् । श्वे॑ य॒न्तु॒ । जन॑ मि॒तदे॑व । स॒हस्र॒ऽसा । मे॒धसा॑तौऽङ्न । त्मना॑ । म॒ह । ये । धन॑म् | स॒म्ऽइ॒येषु॑ । ज॒नि॒रे ॥ ६ ॥ उद्गोधo यच्छदसम्बन्धाद् उत्तरोऽधं पूर्व व्याख्ययः । सहस्रसा मेधसातौ इव हवींषि सहस्राणि सम्भजते इति "अय सहस्रसा १० भनि । स यथा मेधसातौ यज्ञे छवि सहस्राणि देवान् प्रति आइरति त्मना आत्मना स्वयमेव, एवम् " ये मह महत् शत्रुधनम् समिथेषु देवासुरसङ्ग्रामेषु जधिर शत्रु जित्वा आहरन्ति आत्मान प्रति, स्त्री कुर्व-सीत्यर्थं ते विश्वे देवा अर्वन्त अरणवन्तो यज्ञ प्रति गमनवन्त भर अत्तरो या सर्वत्र गन्तार इत्यर्थ, इवनश्रुत तोतॄणा या आह्वानस्य श्रोतार न अस्माकम् हवम् आह्वानम् शृण्वतु वाजिनः हविरनवन्तो बलवन्तो वा वेगवन्त इत्यर्थ, मितद्रव मित परिच्छिन्न महान्तमपि अध्वानम् मप्रतिबधेन गन्तार । अथवा अन "वाजिन देवाश्वा रश्मयो वा ॥ ६ ॥ वेङ्कट० ते अस्माकम् अश्वा ह्वानश्रुत ज्ञानम् विश्वे शृणन्तु बलिन मितमार्गा परिच्छिन्दन्तोऽध्यानम् सहस्रस्य दातार यज्ञे इव आत्मनैव ये सङ्क्रामेषु महत् धनम् इरन्ति शत्रुभ्य ॥ ६॥ प्र वो॑ वी॒ायुं र॑थ॒युद्धं पुरे॑धि॒ स्तोमे॑ कृणुध्वं॑ स॒ख्याय॑ पू॒षण॑म् । ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतु॑ सच॑न्ते स॒चिः सचे॑तसः ॥ ७ ॥ 9-9 मनकर्मणि मूको भाशाससे वि ५ ९ समजने मूको १०- १० देवावचा रहम' वि ४ जगत २ भगवदनु वि', मगरनु नि भ ३० दृष्टयेत्यर्थ मूको. ६. तस्मान् वि भ. ७. बहुवन विभ असइ मूको. ११. दि६ मूको १२-१२. वाजिनश्चारम० वि, बाजिनो ८-८ नास्ति भूको,