पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५३८ भग्वदे सभाध्ये [ अ ८, अ ३, व ७ प्र॒ । उ॒ । यु॒म् । इ॒य॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमे॑ । वृणुध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् । ते । हि । दे॒वस्य॑ | स॒त्रि॒तु । समनि । तु॑म् | सच॑न्ते । स॒ऽचितं । सञ्चैतस ॥ ७ ॥ 1 उट्टीध० व इति प्रथमार्थे द्वितीया । हे ऋत्विन व यूयम् वायुम् । कीदृशम् । रथयुनम् स्वाये अश्वाना नियुदास्थाना सदागमनाय नियोक्तारम् । अनिशिष्ट वा दुवान रथयुनम् स्वरये अश्वाना प्रतिगमनाय नियोक्तारम्' पुरविम् बहुमज्ञ बहुकर्माण वह पूरणम् च आदित्य च स् स्नुतिभिप्रकृणुध्वम् प्रकरण स्तुति कुम्ध्वम् । किमर्थम् | सत्याय सखिभावाय स्तुत्य वस्तो- तृत्वष्टृत्वैज्पत्वरक्षणाय । कस्मादेवमुच्यध्वे । हि यस्मात् ते ययोक्ता सर्वे देवा देवस्य मधिनु मवामनि प्रसर अभ्यनुज्ञायाम् वर्तमाना इति शेष दुवेन सविना अभ्यनुज्ञाता , सन्त इत्यर्थ चतुम् अस्मद्यागकर्म सचन्ते सेवन्ते अगभारप्रतिपरया सचित सचेतना , विशिष्टविमानापता इत्यर्थ सचेतम समानचित्ता ॥ ७ ॥ १ नेङ्कट० प्रवृणुध्वम् यूयम् * वायुम् रथस्य योनारम् इन्द्र बहुकर्माण भगम् सोमै सख्याय पूपणम् च ते हि दवम्य सवितृ प्रसवे यज्ञ सेवन्त चित्तयुत्ता एकजुद्वय ॥ ७ ॥ निः स॒प्त स॒स्रा न॒द्य म॒हीर॒पो न॒स्पतीन् परि॑ताँ अ॒ग्निमृतये॑ । रृशानु॒मस्तू॑न् ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्वेषु॑ रु॒द्रियै हामहे ॥ ८ ॥ नि 1 सप्त । स॒ना । नये॑ । म॒ही । अ॒प | वन॒स्पती॑न् । परि॑तान् । अ॒ग्निम् । ऊ॒तये॑ । सु॒शानु॑म् । अस्त॑न् । ति॒ष्य॑म् । सञ्ऽस्यै । आ । रु॒द्रम् | रुद्वेषु॑ । रु॒द्रिय॑म् | ह॒वामहे ॥ ८ ॥ उद्रीय० नि महान् वाराजू "सप्त एकविंदातिमित्या सझा सवन्ती समुद्र प्रति गन्त्री नय नदी मही मदती अप च वनस्पतान् च पर्वतान् च अग्निम् च ऊतये अस्माकम् शवनाय रक्षणाय यज्ञ प्रत्यागमनाय वर्पणाय वा कृशानुम् सोमपालम् अस्तून् शत्रुवधाय थायुघाना क्षेप्तॄन् अयाश्च दवान् विष्यम् च नक्षत्रम् अन्य वा "दवविशेष कश्चित्" सधस्थे सहन्याने वैद्यारथे स्थान स्थितषु सत्सु रुद्रेषु शकत्वम् च इंद्रियम् शब्दकारिणम् आ हवामह आद्रयामह ॥ ८ ॥ ये एकविंशतिमन्दयाका सरन्ती नदी महाहि च उदकानि वनम्पतान् शिलोचयान् अग्निम् च रक्षणाय शृणानुम् मोमपाल सदनुपरान पूर्णा क्षेप्तॄन् तिष्यम् च नक्षत्र यज्ञ बदम् च लामाईम्" श्रोतृषु आ ट्रयामह ॥ ८ ॥ मस्ती स॒रपु॒• मिन्धु॑रू॒मि॑िभि॑र्म॒हो म॒हीरव॒मा य॑न्तु॒ वक्षि॑णोः । दे॒ीगपो॑ मा॒तर॑ शृदयि॒न्यो॑ घृ॒तय॒न् पयो॒ मधु॑मन्नो अर्चत ॥ ९ ॥ दियो १. प्रमोसो वि मसि', ५ या विम ९ो 11 rex fit, विधि विशिष्ट वि; नास्ति वि ● स्टविध वि. ८. मास्मि ि १२. माि ६ज्ञान को १० दि, 1993 "दिर मूको १४..