पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८, अ २, ६. बहुस्तुतिरित्यर्थः क्या कसमया वेत्यर्थ, गिरा स्तुत्या स्तोत्र शस्त्रलक्षणया बृहस्पतिः वृहत्याग्नु: ईश्वर चाधते अत्यर्थ वर्धयति देवान् वीर्येण सुवृक्तिभिः सुदु दोपै निताभिः स्तुविभिः याज्यापुरोनुबाक्यालक्षणाभिश्र । किच अजः अजातः सततगमनः आदित्य: एक्यान् 'ब्रह्मणः एवः पाद.' इत्यादिनिवेचनः । अहिः अयनशीलः सततगामी वायुश्च बुध्य दुध्ने अन्तरिक्षे भवः सुक्ष्वेभिः शोमनाहानैः अस्माभि ऋत्विग्भि ऋभिः स्तुतिमद्भिश्चेत्यर्थ. आहूयमानः स्तूयमानश्चेत्यर्थ, मृणोतु । किम् | सामध्यद् आह्वानं स्तुतिञ्चेति शेषः । छ । हवमनि आह्वयन्ति देवान्, जुद्धति वा हविरस्मिमिति छविमा यज्ञ ॥ ४ ॥ ३५३६ घेङ्कट० कथम् प्रान्तप्रनोऽभि बहुमान् क्या वा स्तुत्या बृहस्पति वाधते तथा स्तुतिभिः अज. च एक्पात् स्वाहानैः स्तोत्र : अहिः बुध्न्यः च शृणोतु अस्मान् आह्वाने ॥ ४ ॥ , दक्ष॑स्य वादि॑ते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वासस । अतूर्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्ता विषु॑रूपेषु॒ जन्म॑सु ॥ ५ ॥' दक्ष॑स्य । वि॒ा । अ॒दि॑ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा | आ । वि॒वस॒सि॒ । अर्तऽपन्या । पुरु॒ऽयं । अर्य॒मा । स॒प्तऽहो॑ता । त्रिषु॑ऽरूपेषु । जन्म॑ऽसु ॥ ५ ॥ उद्गीथ० अग्र एकवाक्यताये यष्ठदमध्याहत्य उत्तरार्ध पूर्व व्याचक्षते, ह ( ? ) पश्चात् तन्दम- ध्यान्य पूर्वार्धम् । य. दक्षः अतूर्तपन्थाः स्वरावर्जितमार्गः अविद्रुतगतिस्त्वात् प्रसन्नगति रित्यर्थः, नियमति सदा । पुरथः बहुरहणो महानतिरित्यर्थ | अर्यमा अराणां तमसम् असुराणांच नियन्ता मतहोना मत रश्मयो यत्र रसान् जुह्वति प्रक्षिपनि स., सप्तर्पयो वा भरद्वाजादयो य पन्ति मनुवन्ति स सप्तहोता | विनेषु प्रस्यहम् अन्यत्र चान्यत्र आकाशप्रदेशे ‘उनमनाद् अतुल्यरूपेषु' जन्ममु उत्पत्तिषु उदयलक्षणामु, वर्तन इति शेष । सस्य' दक्षम्य व अदिते । भद्रिविरय नैरनपक्षे मातस्तनी सन्ध्या ९ मा पुनरवश्यायमानुप्रदान- समन्धाद् मध्यस्थानानुसम्बदोच्यते । हे अ!ि प्रातस्तनि सन्ध्ये ! दक्षस्य व दक्षनाम्न भाग्यम्य "वा उचठ." जन्मनि बने जम्मास्ये कर्माणि उपक्षण सति। बाशब्दाद दक्षान व जम्मनि मति त्वत्तो जायमाने दशे स्वयि जायमाने सतीत्यर्थ । राजानो सर्वव्यश्वरी ईसो वा" मित्रावरुणा आ विवाससि । 'अमिश्रो राणि: ( ऐसा ४, १० ) इति भुने महोरात्राबत्र मित्रावरणायुध्येते । सो शव परिचरमि कनुप्रविशतो सतो | अर्ध सध्यायाः महरनुप्रविशति अर्ध शनिम् 1.मूहो २. परिि ३. नास्ति दि. ५ था. (११,२३) ध्यान्यावरी. 4. १५ मुको. ● हविरिखलाई ८-८. 'मध्यमूहो. ९. ग्यवि मध्यन्वयम् वा एल ऍबडोच्ने मूहो. ११.११. बदिपायी दि १२. मारित मूडो, १-१ मा रोश्याच