पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, म १७ ] दशमं मण्डलम् स्व॒स्ति॰ । इत् । हि । प्रऽप॑ये । श्रेष्ठ | रेक्ण॑स्वती । अ॒भि । या । च॒मम् । एति॑ । सा । न॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पि॑तु॒ । सु॒ऽअ॒वे॒शा । भुव॒तु॒ | देवऽगपा ॥ १६ ॥ उद्गीथ० इत् इत्यवधारणे हि इति पदपूरण | मध्यस्थाना स्त्री स्वस्तिरित्युच्यते । स्वस्ति इत् स्वस्तिरेव नान्या काचित् देवता प्रपये श्रेष्ठा प्रकृष्टे पथि अन्तरिक्षलक्षणे अतिशयेन प्रशस्या रेक्णस्वती वृष्टयुदुकधनन धनवती, एति गच्छति च या वामम् अभि वननीय प्रशस्य या स्व प्रायणीयादिहवि प्रति, सा स्वस्ति न अस्मान् नि पातु नियमेन रक्षतु | छ। अमा गृहे स्थिता । सो अरणे खथारण्ये नि पातु । अथवा निसो लोपोऽन द्रष्टव्य । निररणे गृहान्निर्गमने 'गृहाद् बहिश्चेत्यर्थं ' । किञ्च स्वावेशा भवतु सूपस वा अस्तु देवगोपा देवी चासो गोपा गोनी च सर्वस्य वृष्टिद्वारणेति देवगोपा | देवाना वा गोपा गोप्न्री देवगोपा | देवा गोपा गोक्षारो यस्या सा वा देवगोपा ॥ १६ ॥ ेङ्कट० स्वरितकरी भवतु गन्तुमुद्युक्तानाम् प्रपथे । श्रेष्टा धनवती पृथिवो या *अभि गच्छति वननीय यज्ञम्, सा अस्मान्' गृहे रक्षतु, सैव अरमणे अरण्यादिके। खावेशा अस्माक भवतु देवा यस्या गोठार ॥ १६ ॥ ए॒वा प्ल॒तेः सू॒नुर॑वीवृधट्टो नश्वं॑ आदि॒त्या अदिते मनी॒ष । ईशा॒नासो नरो अम॑ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥ १७ ॥ ३५३३ ए॒व । ष्ट॒ते । सू॒नु । अ॒घृ॒त् । । श्वे॑ आ॒दि॒त् । अ॒दि॒ते॒ । मनो॑ष । ईशानास | | अर्थेन । अस्ता॑नि । जन॑ । दि॒िव्य | गयैन ॥ १७ ॥ 2 ' उद्गीथ० एव एवम् उत्तेन प्रकारेण प्ते ऋो सुनुपुत्र गयो नाम मनीषो मेधावी अवधत् वर्धितवान् वीर्येण व युष्मान् हे विश्वे सर्वे आदित्या ! अदिते पुन हे अदिते है (?) ईशानास सर्वश्यश्वरा हे (?) नर मनुष्याकारा शूरा वेत्यर्थं । कथ वर्धितवान् । यत अमर्येन अमर्त्यसदृशेन गुणे देवतुल्येनेत्यर्थ । अथवा 'देवो भूवा देवानप्येति' ( वृउ ४,१० ) इति वचनात् अमर्त्येन सता, दवेनेत्यर्थ । अमत्येन गयेन अस्तावि स्तुत नन दिव्य- दिवि भव, सर्वदेवजन इत्यर्थं । वीर्य वर्धत इत्यत एवमुच्यते- वर्धितवान् वीर्येणेति ॥ १७ ॥ स्तूयमानस्य च वेडट० 'एवम् उते' पुन अवोधन युष्मान हे विश्व आदित्याः। अदिते ! स्तोता प्रज्ञ ईश्वरा' धनस्य भवन्ति मनुष्या अमर्त्येन देवजनेन" स्तुतेन । स दैव्य जन गयेन मया अस्तावि इति ॥ १७ ॥ ११ इति अष्टमाष्टके द्वितीयाध्याये पञ्चमो वर्ग १ ॥ ११ नास्ति वि वि २. नास्ति मूको. ३ नास्ति वि. ४४ दि गच्छडी वि भ. ६ अस्माद् विभ', ७ या अमस्थेन वि', अम पन दामस्येंन वि' भ ८.८. नास्ति वि ९ र वि अ. 30 "वयजनेन वि अ. ११-११ नास्ति मूको.