पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ ऋग्वेदे समाध्ये [ ६४ ] गय प्लात ऋषिः । विश्वे देवा देवता । जगती छन्दः, द्वादशी अन्त्ये च त्रिष्टुभः । क॒था दे॒वान कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे । को मृ॑ळयति कत॒मो नो॒ मय॑स्करत् कत॒म ऊ॒ती अ॒भ्या च॑वर्तति ॥ १ ॥ क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् | मनामहे । कः । मृळाति॒ । कृ॒त॒मः । न । मय॑ः । क॒रत् । कृ॒त॒मः । ऊ । अ॒भि । आ । वर्तति॒ ॥ १ ॥ उद्गीथ० देवानाम् स्तुती ' शृण्वताम् मध्ये क्तमस्य देवस्य सुमन्तु सुज्ञानम् सुबोधं सर्वजन प्रकाश प्रसिद्धं रुदम् नाम आदित्यचन्द्रेन्द्रादि यामनि यान्ति यजमानाः अनेन स्वर्गापवर्गी प्रत, याति वा स्वयं दे॒वान् प्रतीति यामा यज्ञः तस्मिन् यामनि यज्ञे कथा कथं केन प्रकारेण मनामहे मन्थते. अर्चतिकर्मण: एतद्रूपम् ( तु. निष ३, १४ ) | मन्यामहे स्तुम इत्य नामस्तुत्या चा नामवत एव स्तुति लक्ष्यते । स्तुतिभाजां सर्वदेवानां मध्ये कतमं देवम् अमन्यन्त स्तुतिभाजम्, केन प्रकारेण वयं यज्ञे स्तुम इत्यर्थः । स्तुतश्च सन् वः देवः मृळाति मृडयति सुख्यति अस्मान् दृष्टफलप्रदानेन । कतम या देवः नः अस्माकम् मय स्वर्गापवर्गसुखम् वरत् करोति । क्तम देवः ऊती "ऊत्या गया शस्साकं यज्ञगमनमार्गेण इत्यर्थः, अभि आ ववर्तति 'अस्मदभिमुखम् भावर्तते "यागाइतथा वा यागं गच्छ तीत्यर्थ ॥ १ ॥ [ अ ८, अ १, व ६. चेट० कथम् देवानाम् मध्ये चतमस्य या यामनि' मुटु स्तुत्यम् नाम शृण्वताम् उच्चारयामः ॥ वः अस्मान मृडयति' 'मूळ तिरुपदयाम' इति चाहकः ( १०, १० ) | क्तमः अस्माकम् सुसम् करोति । वनमः "रक्षणाय अभि आ गच्छति ॥ १ ॥ क्प्र॒तूर्य॑न्ति॒ क्रत॑वो ह॒त्सु धी॒तय॒ो चेन॑न्ति वे॒नाः प॒तय॒न्त्या दिश॑ः । न म॑हि॒ता वि॑द्यते अ॒न्य ए॒म्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥ २ ॥ क्रा॑नु॒ऽयन्ति । क्र॑त॑यः । ह॒व॒ऽनु । धी॒तय॑ः । धेन॑न्ति । धे॒नाः । प॒तये॑न्ति । आ । दिश॑ः । न । म॒डि॒िता । त्रिद्यते । अ॒न्यः | ए॒भ्यः॒ः । दे॒वेषु॑ । मे॒ । अधि॑ि । कार्माः । अय॑स॒त॒ ॥ २ ॥ उङ्गीय० श्तूयन्ति देशयै "सर्वे यज्ञं" कर्तुमिच्उम्तीत्यर्थः, ऋनव सल्पाः मम मनोवृत्तय इत्यर्थ. 1 स्थिता इत्यु हृदयेषु स्थिता इति शेषः, धीतयः युद्धयश्र | मनोयुद्धपान अन्तः करण्येन मष्ट्रकल्पाध्यमावलक्षणेन अहं देवयागं कर्तुमिच्छामीत्यर्थः । चि वैनन्ति वामयन्ते बेनाः मेधाविन भारिवजी या पनयन्ति पठन्ति च गप्छन्ति च भा दिशः मतिदेवे, ११. मरिन थे. २. तिः मूफो. ३ या को. ४. गुडो ६.६ माइको. ७७ गता था बागा मूको. विष' १०-१०. 'रि. ११.११ को माज को. ५.५. गाय... अरमा ९. मूल्यानि ८. बने हो.