पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५३० ऋग्वेदे सभाग्ये यं देवासोऽथ राज॑मायं शूग्माना मस्तो हि॒ते धने॑ । प्रा॒ात॒र्या॑ण॒ रथे॑मिन्द्र मान॒सिमरि॑प्यन्त॒मा रहेमा स्व॒स्तये॑ ॥ १४ ॥ [ अ, अश्व५ यम् 1 दे॒स । अन॑य 1 वाज॑ऽमातौ । यम् । शूऽमाता । मरुत॒ | हि॒ते । धने॑ । प्र॒त॒ इ॒याना॑नम् । रष॑म् । इ॒न्द्र | मन॒सम् । अरि॑ष्यन्तम् । आ । रु॒हेम॒ | स्व॒स्तये॑ ॥ १४ ॥ उहीथ० है दवाम | विश्वे देवा ! हमन्त । हे इन्द्र ! सर्वे यूयम् यम् रथम् क्षात्मीयम् अवथ' गमयथ बानसातौ राक्षसमग्रमे, यम् च रथम् अवय शूरसाता शूरसातौ असुरसग्राम हिन प्रिये शत्रु धने प्राप्तव्यत्वन निमित्तभूते प्रिय शत्रुधन प्राप्तुमित्यर्थं तम् रयम् प्रातर्यावाम् यज्ञान् प्रति गन्तरम् सानमिम् अत्यध सम्भतार शत्रुधनानाम् अरिष्यतम् अविनाशिनमित्यर्थ आ रहेम युष्माभि आशास्महे वयम् स्वस्तय अविनाशायात्मन ॥ १४ ॥ प्रात प्रात अहिंस्यमानम् सद सायुज्य प्राप्य अधितिष्टेमेति , चेङ्कट० यम् देवा ! रक्षय अनभवने, यम् च युद्वे हे गरुन 1 निद्दित घनमुद्दिश्य, व प्रातदेव युद्ध प्रति गन्तारम् रथम् भानीयम् इन्द्र अरिष्टतम् आ रहेम अविनाशाय ॥ १४ ॥ स्व॒स्ति नः॑ प॒थ्या॑मु॒ धन्न॑सु स्व॒स्त्यः॑र्य॒प्सु ब॒जते॒ स्व॑र्व॑ति । स्व॒स्ति नः॑ पु॒नपृ॒थे॑षु॒ योनि॑षु॒ स्व॒स्ति रा॒ये म॑रुतो दधातन ॥ १५ ॥ स्व॒स्ति । न॒ । पथ्या॑सु । ध व॑ऽसु | स्व॒स्ति । अ॒प्सु | बृ॒जने॑ । स्वं॑ ऽत्रति । स्व॒स्ति । नू । पत्र॒ऽपृ॒येषु॑ । योनि॑षु | स्व॒स्ति | रा॒ये | म॒स्त॒ ॥ घातून ॥ १५ ॥ उद्गीथ० स्वस्ति अविनासम्” न अस्मभ्यम् पय्याम् गृहेषु धन्वमुच अधीषु विरुदकामु । स्वस्ति अविनाशम् असु च उदकेषु सामुद्रनादेयादिषु चुननेच सङ्ग्रामे । कोडशे। स्वर्वति सर्वयुद्धो पकरणवति । स्ति अविनाशम् न अस्माकम् पुत्रकथेषु यानिनु स्त्रीयानिषु । स्वम्ति अविनाशमेव राये दत्तत्यर्थ ॥ १५ ॥ पुनाया कर्नायु जनयित्रीषु दघातन हे मस्त । धनाय च धत्त २० ममि अस्माकम् मार्गयोग्येषु सौदस्यु देशेषु निरुद्रकेषु च ध वमु' । मुन्ति च उदकपु यह श्च सेनाटक्षण संत्ररायुधैर्युक्त मनि सम्माकम् पुनामा कर्तृत्पादकेषु स्नाणाम् योनिषु । स्वरिन धनाय मदन | कुस्ठति ॥ १५ ॥ 1 नास्ति मुझे ६३मूहो स्व॒स्तिरिद्ध प्रप॑य॒ श्रेष्ा रेक्ण॑स्त्रत्य॒मे या वा॒ममेति॑ । मा नो॑ अ॒मा सो वरे॑ण॒ नि पौतु स्वावे॒शा भ॑न्तु दे॒वगो॑प ।। १६ ।। २. भो ३. इत्यर्थ मूको ४ नशाय रुका ५