पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ८, अ १ व ३० ३५१८ ऋग्वेदे सभाध्ये अध । लम् । इ॒न्द्र॒ । नि॒द्धि । अ॒स्मान् । म॒ह । रा॒ये । नृऽपते । वज्र॑ऽत्राद्दु । रक्ष॑ । च॒ । न॒ । म॒घोन॑ । पा॒हि॑ि । सु॒री॑न् 1 अ॒ने॒हस॑ । ते॒ । ह॒रन अ॒भिष् ॥ २२ ॥ बेङ्कट० सम्प्रति त्वम् इन्द्र! जानीहि अस्मान् महते धनाथ 'तॄणा पते | वञबाहु', रक्ष' च अस्मान् हविष्मत, पाहि स्तोतॄनू, अपापा तत्र हरिव | अभ्येपणे वय स्याम इति ॥ २२ ॥ अध॒ यद्रा॑जाना॒ा गरि॑ष्टा॒ सर॑त् सर॒ण्युः क॒ारवे॑ जर॒ण्युः । निप्र॒ः श्रेष्ठ॒ः स ह्ये॑षां व॒भूव॒ परा॑ च॒ वच॑द॒त प॑र्पदेनान् ॥ २३ ॥ स अध॑ । यत् । रा॒जा॒ना॒ा । गोऽई॑टौ । सर॑त् । स॒र॒ण्यु | रखे । ज॒र॒ण्यु । 1 विभू॑ । प्रेष्ठ॑ । स । हि॑ि । ए॒ष॒म् । ब॒भू॑ । परा॑ च॒ | वक्ष॑त् । उ॒त । पर्व॑त् | ए॒न॒ान् ||२३॥ बेङ्कट० [सम्प्रति यत् हे राजानौ । मिनावरुणौ ' गवाम् इच्छायाम् सरत् सरणशील ज्ञ बारवे कर्म कुर्वते अगिरसा गणाय स्तोत्रम् इच्छन् । स अयम् विप्र एवाम् अनिरसा प्रियतम भवतु, परा च ब्रवीतु तेषा कर्तव्यम् अपि च पारयतु एनान् इति ॥ २३ ॥ अधा॒ न्य॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृधा॒ा रेभ॑न्त ई॒महे॒ तदु॒ नु । स॒युर॑स्य सुनुवो विश्वासि॒ श्रव॑सश्च स॒तौ ॥ २४ ॥ अध॑ । नु । अ॒स्प॒ । जेन्य॑स्य । पु॒ौ । वृथा॑ । रेम॑न्त । इ॒महे॒ । तत् । ऊ॒ इति॑ । नु । स॒र॒ण्य॒ । अ॒स्य॒ । सुनु । अश्वं॑ । विम॑ । च॒ । अ॒सि॒ । स । च॒ । स॒तौ ॥ २४ ॥ घे० पृथकत्वरण 'हौति । अथ' क्षिप्रम् अस्य वरुणस्य पुष्टयर्थम् स्तुतिभिर्जेतव्यस्य तत्' स्वभूत गाधनम् अनायासेन त स्तुवन्त याचामहे | सरणशील अस्य पुत्रभूत अश्व | वरणाद्वयश्वो जात । अय प्रत्यक्ष । म स्त्र चरुण । मेधावी च भवमि, स्तोतॄणाम् अनस्य 'दातो च' प्रवृत्त ॥ २४ ॥ यु॒वोर्य॑दि॑ स॒ख्याय॒स्मे शवो॑य॒ स्तोमे॑ जुनु॒पे नम॑स्वान् । वि॒श्वग्र॒ यस्मि॒न्ना गिर॑ः सम॒चीः पूर्वीनं॑ गा॒तुर्दाश॑त् सू॒नृता॑यै ॥ २५ ॥ य॒त्रो । यदि॑ । स॒ग्याय॑ । अ॒स्मे इति॑ । शघा॑य । स्तोम॑म् | जुजुषे । नम॑स्वान् । वि॒श्वने॑ । यस्मि॑न् । आ । गिरे॑ स॒मूची 1 पूर्वी गा॒तु | दार्शत् | सुनृतये ॥ २५ ॥ । ० युध्यायमा यस्तै स्तोतम् सेवते हविष्मान् भवासहीन दविवाद होता सम्मिन् सत्य सिद्धे पति सर्वम्मिन् जनपदे गिर समीच्य आ ११. माहित दि १ नारित वि. ३.वि. ४. तब जि. ५. पुत्र वि