पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मे २० ] दशमं मण्डलम् ३५१७ इ॒यम् । मे॒ । नामि॑ः । इ॒ह । मे॒ । स॒धऽस्य॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वैः । द्वि॒ऽजाः। अह॑। प्रथ॒म॒ऽजाः । ऋ॒तस्य॑ | इ॒दम् । धे॒नुः । अह॒त् । जाय॑माना ॥ १९ ॥ वेङ्कट० इयम् माध्यमिका वाक् मे नाभिः सन्नाहिनी । “सा या ' सा वागसौ स आदित्यः' (माश १०, ५, १,४) इति ब्राह्मणम् । इह एतस्मिन् मण्डले मे स्थानम् । इमे मे रश्मयः स्वभूताः । अयम् अहम् अस्मि सर्वः प्राणात्मना च द्विजाः परस्य आत्मनः ? प्रथमं जाता । इदम् सर्वम् अदुहृत् माध्यमिका वाक् जायमाना एवेति ॥ १९ ॥ अधा॑सु म॒न्द्रो अ॑र॒तिवि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒पाट् । ऊ॒र्ध्वा यच्छ्रेणि॒िर्न शिशु॒र्दन् म॒क्षू स्थि॒रं शे॑व॒धं सू॑त मा॒ाता ॥ २० ॥ अधि॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवः॑ । अत्र॑ । स्य॒ति॒ । द्वि॒ऽव॒र्तनिः । वने॒षाट् | ऊ॒र्ध्वा । यत् । श्रेणैः । न । शिजु॑ः । दन् । म॒क्षु । स्थ॒रम् । रोऽवृधम् । सुन | मा॒ता ॥२०॥ । वेङ्कट० अध आसु दिक्षु मोदमान गन्ता दोप्तिमान् परि अव स्यति द्वयोर्लोकयोः गन्ता वने काष्ठानि अभिभवन् । ऊर्जा उयुक्ता जनानाम् श्रेणि: सेना इव यदा अयम् शिशुः अग्भिः भरण्यं दमयति, तम् इम शीघ्रम् "स्थिरम् सुखस्य वर्धकं यज्ञे जनयामास भरणिरिति ॥ २० ॥ ' इति अष्टमाष्टके प्रथमाध्याये एकोनावेंशो वर्गः ॥ अधा॒ा गाव॒ उप॑माति॑ क॒नाय॒ अनु॑ श्वान्तस्य॒ कस्य॑ चि॒त् परे॑युः । अ॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑श्व॒स्य॑ वाघृ॒धे सू॒नृता॑भिः ॥ २१ ॥ अध॑ । गात्र॑ः । उप॑ऽमातम् । क॒नाया॑ । अनु॑ | श्वा॒न्तस्य॑ । कस्य॑ चि॒त् । परा॑ । इ॒युः । श्रुधि । त्वम् । सु॒ऽद॒नि॒णः । नः॒ः । त्वम् । य॒ाट् । आ॒न॒ऽन्नस्य॑ | च॒वृधे॒ | सू॒नृता॑भि ॥ २१ ॥ । 1 वेङ्कट० सम्प्रति स्तुतिवाच कमनीयायाः स्तुतेः उपगन्तारम् इन्द्रम् अनु परा गच्छन्ति प्रवृद्धस्य क्स्य चित् हतोतुः इत्यात्मनो निर्देशः अधि त्वम् हे सुधन ! अझै ! अस्माकम् अभिलषितम् । त्वम् इमम् इन्द्रं यजेति अभिलपितं निर्देिशति । सोऽयम् अश्विननाम्नः स्तुतिभिः वधे इति ॥ २१ ॥ अध॒ त्वमि॑न्द्र वि॒द्ध्यस्मान् म॒हो गये न॑पते॒ वज्र॑बाहुः । रधा॑ च नो म॒घोन॑ पा॒हि सूरीन॑ने॒हस॑स्ते॒ हरि॑वो अ॒भिष् ॥ २२ ॥ २२. अहम् भयम् वि अ. ६-६. नास्ति मूको ७७. १-१ या सावि ; सा वि. स्य स्थिरं. ५. यज्ञेन वि' अ', ९० भदवि म.. १०. वि.. 3. बरण्यात्म वि थ'. ४-४. गुरु- नास्ति वि अ', z a fa³ ar²,