पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ८, ५ १, व १९. ऋग्वदे सभाध्ये अ॒यं स्तु॒तो राजा॑ चन्दि वे॒धा अ॒पश्च॒ पिप्र॑स्त॒रति॒ स्वसे॑तुः । स क॒क्षीरि॑न्तं रेजय॒त् सो अ॒मि॑िने॒मं न च॒क्रमर्व॑तो रघुद्रु ॥ १६ ॥ अ॒यम् । स्तु॒तः॑ । राजा॑ । ञन्दि । चै॒धा । अ॒प । च॒ नम॑ । त॒र॒नि॒ । स्वऽसैतु । स । व॒चीन॑न्तम् । रे॒ज॒य॒त् । स । अ॒ग्निम् । नैमिम् । न । च॒क्रम् | अने॑त । र॒घुऽद्रु ॥ १६ ॥ 1 क ० अयम् रतुन सोम राजा बन्यते अस्माभि विधाता। अन्तरिक्षम् च मेधावी तरति यस स्वभूता' रश्मयो बन्धका विद्यन्ते । स अयम् कक्षावन्तम् पर्यंतमध्ये वाणिज्यार्थं गत तत रेलयत, तथा अग्निम् च देवेभ्यो निलीनम् अप्सु प्रविष्टम् यथा नमनशील लघुगमनम् चक्रम् अर्वत रेजयन्ति । नुमभाग्इछा दस ॥ १६ ॥ स द्वि॒वन्धु॑ने॑तर॒णो यष्टा॑ मव॒र्धु धे॒नुम॒स्मै॑ दु॒हध्ये॑ । सं यन्मि॒त्रावरु॑णा वृज उ॒क्थैज्ये॑ष्ठ॑भिर्य॒मणं वरू॑र्थैः ॥ १७ ॥ स द्वि॒ऽबन्धु॑ । वैत॒र॒णः । यथा॑ । सन॒ ऽव॒म् । धे॒नुम् | अ॒स्व॑म् । दु॒हुभ्यै । सम् । यत् । मि॒त्रानरु॑णा । वृने । उक्थै | ज्येष्ठेभि । अर्य॒मण॑म् । वरू॑यै चेट० म द्वयोकियो बन्धु वितरणकुशरो हत्रिपाम् यष्टा अग्नि अस्वम् अप्रसूता निवृत्तप्रसवा शयवे पुन दोहाय अकरोद् यदा स शत्रु पयसो दोग्धीम् धेनुभ् मित्रावरुणी समू रञ्जे समगमद् आत्मनि शस्तै प्रशस्तै अर्यमणम् च देव वरणीयै । तदानीम् अनि तानू यजनित्थम् अकरोत् इति । ते देवा अवामयन्तोभय सहनीमहि नह्म चान च' (तै ७, ३,९,१ ) इति ब्राह्मणम् ॥ १७ ॥ ॥ १७ ॥ तर्द्वन्धु सृरिदि॑पि ते॑ घियं॒धा नाम॒नेवि॑ष्ठो र॒पा॑ति॒ प्र वेन॑न् । सानो॒ नाभि॑ः पर॒मास्याहं तत् प॒था क॑ति॒यवे॑दास ॥ १८ ॥ त॒ऽन॑धु । सूर । दि॒नि। ते॒ । धि॒य॒मूऽधा । नामा॒ानेदि॑ष्ठ । रप॒ति॒ । प्र । चेन॑न् । सा । नः॒ । नामे॑ । प॒र॒मा । अ॒स्थ | ६ | अ॒हम् । तत् । पश्चा | क॒ति॒थ । चि॒त् । आ॒स॒ ॥ धेट द्यावापृथिव्यौ स्तूयेते | तद्वन्धु १०मातृक सूरि दिवि स्थितस्य तवादित्यस्य स्वभूत तो लघवीज कर्मणो धारक नाभानदिष्ट अरुपति कामयमान अद्विरोभ्यो धनम् । सा अम्माम् नामि परमा अस्य आदित्यस्य | अहम् तस्य पश्चात् कतिपयानाम् अभवम् पूरण । अनेन महिममादित्येन जन्यमनसम्बन्ध इति ॥ १८ ॥ इ॒य॑ मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सः । द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒द्रं धे॒नुरंदुहुञ्जाय॑माना ॥ १९ ॥ 1. यज्ञस्य वि. २. भूना त्रि. ३. दिव० मूको. ४. विशलन्ड' त्रि. प.वि. ५ "विश वि.