पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ८, म १ व २७ मञ्जु । य॒नाया॑ स॒ख्यम् | नया | ऋ॒तम् | वह॑न्त । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् । द्वि॒ऽनह॑स । ये । उप॑ । ग॒पम् । आ । अमु॑ । अ॒द॒क्षणास॑ | अच्यु॑ता | दुधक्षन् ॥ १० ॥ । · वेङ्कट० 'शीघ्रम् कमनीयाया पृश्न्या सरयम् अगच्छन् अङ्गिरस ऋतम् वदन्त यज्ञयोगम् अगच्छन् । हयो स्थानयो अनयोर्यावापृथियो परिठळ्हा य अङ्गिरस उपप्राप्तवन्त तारम् इन्द्रम् ते दक्षिणावर्जिता । नहि सनिणा सन्ति दक्षिणा । उदकानि दिवम् दुधुक्षन् । समयम् अभवद् अनया पुन्या | इति ॥ १० ॥ यज्ञस्य गोपायि 1 इति अष्टमाष्टके प्रथमाध्याये सप्तविंशो वर्ग | म॒क्षू क॒नाया॑ स॒रय॑ ननी॑यो॒ो राम्रो न रेत॑ ऋ॒तमित् तु॑रण्यन् । शु॒च॒ यत् ते॒ रेक्ण॒ आय॑जन्त सव॒र्या॑याः पय॑ उसिया॑याः ११ ॥ म॒थु । क॒नाया॑ । स॒ख्यम् । नवय | राध॑ । न । रेत॑ । ज॒तम् । इत् | तु॒रण्यन् । शु॒चि॑ । यत् । ते॒ । रेक्ण॑ । आ । अय॑जत | सत्र॒ ऽदुधा॑या । पय॑ । उ॒स्रिया॑य ॥ ११ ॥ चेङ्कट० शीघ्रम् कमनीयाया पृश्या सख्यम् नवतरम् अगच्छन् । धनम् इष रत सिच्यमानम् उम् दिन मेरितवन्त गुदम् यत् इन्द्र तुभ्यम् रेकूण पाथोलक्षण धनम् आ प्रायच्छन् अमृतस्य दोग्ध्या डासयाया पय इति । तन ब्राह्मणम् – 'अङ्गिरसो व सनमासत । तेषां पृश्नि धर्मदुघासीत्। सनीपेणाजीवत् | तऽनुवन् कम्मे नु सनमारमह यडम्पा ओषधार्न ननयाम इति । ते दिवो वृटिसृत ( तंत्रा २,१, १, १ ) इति ॥ ११ ॥ प॒श्वा यत् प॒श्चा नियु॑ता बु॒धन्तेति॑ त्रनीति व॒क्तरी॒ ररा॑णः । बर्नस॒त्वा रनो॑ऽने॒हा निवे॑ द्रवि॑ण॒मुप॒ क्षु ॥ १२ ॥ पु॒श्वा ॥ यत् । प॒श्वा । नऽयु॑ता । इ॒धन्त॑ । इति॑ । नि॒ति । उत्तर । ररा॑ण । वमो । ब॒सु॒ऽ । वा॒रव॑ । अ॒ने॒हा । निश्च॑म् | वि॒िरे॒ष्टि द्रवि॑णम् । उप॑ । क्षु ॥ १२ ॥ पेट या इन्द्रम्य स्वानार असुर अपहृतम् आत्मीय धन नानन्ति प्रागेव तत आगस्य इन् महिएगीति समुदायार्थ | गया यदा वियुमानि तत्स्थानानि पश्चाद् अज्ञानन्, वदानीम् अयम् इन्द्र र प्रवानि स्त्रोतरि रममाण कथम् इत्याइ घसोरिति । वसो सध्यान स्वानुअनेहा पाप इन्द्र विवम् च धनम् असुर अपहुत शीघ्रम् उन विदेटि उपम्यामाति यथा मन् हरति अमुरा इति वगुवा इति समूह रवा नामकरण | कारथ कारो शिववचन इति ॥ १२ ॥ 11 माहित दि

  • * ' ', 'ſ'

↑ इविन्य २-२ ५.६ तजि वि. माहित हो 1. *** ft*. ●ायन् वि.