पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मं ८ ] दशम मण्डलम् ३५१३ पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् | अ॒धि॒ऽस्कन् । क्ष्म॒या । रेत॑ । स॒मूऽज॒ग्मा॒ान | नि । सिञ्च॒त् । सु॒ऽआ॒ध्य॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वा । वास्तो॑ । पति॑म् । व्र॒तऽपाम्। नि । अतक्षन् ॥७॥ वेङ्कट० पिता यत् स्वाम् दुहितरम् दिवम् उपस वा अध्यस्कन्दत् तदानीम् अनया पृथिव्या सञ्जरमान भस्मिन् लोके भागव । 'तामृदयो भूत्वा रोहित भूतामभ्येत्” (ऐवा ३,३३) इति ब्राह्मणम् तस्याम् रेत नि असिञ्चत् । ततो रेतसो रुद्र पुरस्कृत्य सुकर्माण सर्वे देत्राः ब्रह्म अजनयन् । किं तद् ब्रह्म इति आइ – वास्तो पातम् व्रतस्य पालयितारम् तत निर्-अगमयन् इति ॥ ७ ॥ स घृपा न फेन॑मस्यद॒ाजौ स्मदा पदप॑ द॒अचे॑ताः । सर॑त् प॒दा न दक्षि॑णा परा॒वृड् न ता नु में पृश॒न्यों जगृभ्रे ॥ ८ ॥ स । इ॒म् । वृषा॑ । न । फेन॑म् । अ॒स्यत् । आजौ । स्मत् । आ । परा॑ । ए॒त् । अप॑ । द॒भ्रऽचैता । सर॑त् । पदा । न । दक्षि॑िणा। प॒राऽवृक् । न । ता । नु । मे। पु॒शन्य॑ । ज॒ग॒भ्रे ॥ ८ ॥ वेट० उत्तर स्थित स 'वास्तो पति एतद् आयुधमस्यति' इति निरस्यमानम् आयुष प्रत्यक्ष पश्यन् वदति – सङ्ग्रामे यथा वृषा इन्द्रो नमुचेर्वधाय अपाम् पेनम् अस्यत् । अथ अस्मत्त अप परा गच्छति दम्रचेता राक्षसादि । सरति न पदानि स्थानानि दक्षिणाना गवाम् पराकू परावर्जयिता' । दक्षिणा माम् अङ्गिरोभित्ता 'पृशन्य राक्षस न गृह्णाति । पथिकानामभिस्पर्शने कुशल शृशम्य । 'महे यत् पित्र ई रस दिवे करवत्सरत् पृशन्य (ना १,७१, ५) इति मन्त्र ॥ ८ ॥ V म॒क्षू न वह्निः प्र॒जाया॑ उप॒ब्दनि नग्न उप॑ सद॒दूर्घः । सनि॑ते॒ध्म॑ समि॑तो॒त वाज॒ स ध॒र्ता ज॑ने॒ सह॑सा यवी॒युत् ॥ ९ ॥ म॒क्षु । न । वहि॑ । प्र॒ऽजायः॑ । उपब्दि | अ॒ग्निम् । न । न॒ग्न । उप॑ । सी॑द॒त् । ऊर्धे । सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त | वाज॑म् । स । ध॒र्ता । ज॒ज्ञे । सह॑सा । यवि॒िऽयुत् ॥ ९ ॥ वेङ्कट० वास्तोत्पतिना रुद्रेण माध्यमानेऽसिन् यज्ञे शीघ्रम् न गच्छति अहि य प्रजाया उपपीडक राक्षस उप सीदति राम्रो । स धर्ता च जात यज्ञस्य राक्षस ' आगच्छति यज्ञे प्रज्वलति । अभिम् च हव्यवाहनम् ३० नग्न सोऽयम् अनि सनिता भवति इध्मभ्, सनिता अपि च हवि | बलेन रक्षसो याद्धेति ॥ ९ ॥ म॒क्षू क॒नामा॑ः स॒ख्य नगा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बह॑स॒ो य उप॑ ग॒ोषमायु॑रदक्षणासो अयु॑ता दुदुक्षन् ॥ १० ॥ यदा वि अ २ "तामधिगच्छम् त्रिभ', 'मभिगच्छ वि •दमनार राम्रसोनन्तात् मूको. ५ ८ राऊसाम् मूको ९ छनोमनोवि'. १०. मारित मूको १ ४ दरमुको ● नास्ति वि st ३ वा विभ पृशय राठमो गृह्णति स्पृशने मूको