पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ ऋग्वेदे समाध्ये [ अ ८, अ १, व १६. कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीच॑ । सीद॑त् । वि॒न । नपा॑ता । अ॒न॒ । हुषे॒ । ब्र॒म् । बीतम् । मे॒ । य॒ज्ञम् । आ । गत॒म् । मे॒ । अन॑म । य॒ज॒न्यासः॑ । न । इष॑म् | अस्मृ॑तषु॒ इत्यस्मृ॑त॒ऽधू ॥ ४ ॥ येङ्कट० अरुण्यो गाव उपसाम् अश्वा ( तु निघ १,१५ ) । यदा रात्रिी अरुणोषु गोपु सीदति व्युच्छतीत्यर्थ, तदान पूर्वोनहाने बाम् अश्विनौ । हुवे दिव नपातौ । तथा सति कामयेथाम् मे यज्ञम् । आ गच्छतम् च मे सोमम् यथा घार्म भजमानौ अधौ शीघ्रम् भागच्छन भस्मृतद्रोहौ ॥ ४ ॥ यथा स्वाशेन भगवान् र प्रनापतिर्वातोपति रम् असृजत् सद् उत्तराभि तिसृभिभि चति ॥ प्रथ॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नवो॑ अपहृत् । पुन॒स्ता वृ॑ह॒ति॒ यत् क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥ ५ ॥ ! प्रथे॑ष्ट । यस्ये॑ । अ॒रऽक॑र्म॑म् इ॒ष्णत् । अनु॑ऽस्थितम् | नु । नयै | अपे । औंहृत् । पुन॒रति॑ । तत् । आ । बृह॒ति॒ । यत् । क॒नाया॑ । दु॒हि॒तु । आ । अनु॑ऽमृतम् । अ॒न॒ ॥ ५॥ चेङ्कट० प्रथितमासीत् तस्य प्रजापते इग्णन बीरकर्म रेत, त्रियमाणा वीरा यस्य रेतस. मन्ति । नापतेर्ह रतस सर्व बीरा क्रियन्ते । तेन प्रजापतिना निषित्तम् नृहित रुद्र अप औौहत् । तदेवाह" -पुन तत् आ वृहति इति, 'यद् रेव' कमनीयाया दुहितु आसीत् अनुमृतम् प्रतापविना अनश्कृत अन्यस्मिन् रुद्र इति ॥ ५ ॥ इति अष्टमाष्टके प्रथमाध्यायै पड्विंशो वर्ग ॥ म॒ध्या यत् कर्व॒मम॑द॒भने॒ कर्म॑ कृण्वाने पि॒तरि॑ युव॒त्याम् । म॒नाग्रे जहतुर्भयन्ता॒ मानौ निषि॑क् सु॒कृ॒तस्य॒ योनौ॑ ॥ ६ ॥ म॒ख्या । यत् । यत्र॑म् | अभ॑त् । अ॒भीकै । काम॑म् | कृ॒ण्ने । पि॒तरि॑ यु॒त्यम् । म॒ना॒नऊ। रेत॑ । ज॒ह॒तु॒ । त्रि॒ऽयन्ता॑ । मानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑नौ॑ ॥ ६ ॥ डेङ्कट० मध्ये यत् कर्म अभवत् मिथुनीमावादयम्" अन्तिके कामम् कृण्वाने पितरि प्रजापती युवयाम्, सदानीम् अल्पम् रेत उदृतु तो इसतरम् अभिगच्छन्तौ” समुच्छ्रि स्थामे निषिक्तम् " प्रजापतिना रेतो यस्य योनी दुहितु इति ॥ ६ ॥ पि॒ता यत् स्वां दु॑हि॒तर॑मधि॒ष्कन् मया रेः जम्मान नि पि॑िश्चत् । जनय॒न् ब्रह्म॑ दे॒वा वास्तवत॒पां निर॑तक्षन् ॥ ७ ॥ 1 मानि२. मुग्ने विम ३ यथा दि. दिवयम् दि. ६.. ● नास्ति वि. मूडो, १० भदस दि. ११-११. रेसी पुगे वि ५ प्रमामी० ४. "दोदो प्रविष्ट वि ८०८ पदेन वि. ९९ मारिव १९ दिदि वि.