पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५९, २ ] दशम मण्डलम् प्र । त॒ारि॑ । आयु॑ । प्र॒ऽत॒रम् | नवी॑यः । स्थाता॑राऽइव | क्रतु॑ऽमता | रथ॑स्य | अध॑ । च्यवा॑नः । उत् । तत्र॒ति॒ । अथ॑म् | परा॒ऽत॒रम् | सु । नि ऽरृतिः । जि॒िह्वाम् ॥ १ ॥ 1 येङ्कट० आदितश्चतम्रो निकैश्यपनोदनार्थाः । प्र वर्धताम् अत्यन्तम् अस्मारुं नवतरम्, आयुः, यथा कर्मयता सारथिना' रथस्य स्थातारी वियेते, सव्येपुः सारथि च अथ प्रध्यवमान जीविताद् भयं सुबन्धुः अभिलषित वर्धयनु । दूरतरम्' 'सुबन्धुम् आश्रियम् निति गच्छतु ॥ १ ॥ माम॒न् नु ।ये नि॑ध॒मन्न्वन्ते॒ करा॑महे॒ सु पु॑रु॒ध श्रवो॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निऋतिर्जिहीताम् ॥ २ ॥ साम॑न् । नु॒ । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् | करा॑महे । सु । पु॒रु॒ध | श्रवा॑सि । ता । नः॒ः । निश्वा॑नि 1 ज॒रि॒ता । ममत्त॒ | परा॒ऽत॒रम् । सु | निःऽव॑तिः । जि॒ही॒ताम् ॥ २ ॥ येङ्कट० सान्नि गीयमाने धनार्थम् निधानवद् अहम् इविश्व नित्यै' 'मं । सदेबाई' -वरामहे सुठु बहुधा हरीपि इति । तानि च हवापि सर्वाणि भस्मदीयानि जीर्णा स्तुता वा म्वदताम्' इति ॥ २ ॥ अ॒भी ग्वर्यः पो॑स्यैर्भवेम॒ द्यौर्न भूमि॑ वि॒रयो॒ो नाजा॑न् । ता नो॒ विश्वा॑नि जरि॒ता चंकत परात॒रं सुनितिर्जिहीताम् ॥ ३ ॥ अ॒भि । सु । अ॒र्य. । पौस्यैः । भत्रे॒म॒ । द्यौ । न । भूमि॑म् । शि॒रय॑ः । न । अना॑न् । ता ! नः॒ः । निश्वा॑नि । ज॒रता | चिकेन । पगडन॒रम् | सु | निति । जीनाम् ॥ ३ ॥ येट० अभिभम शत्रून यथा यो भूमिमू" अभिभवति यथा या "मेघान् भइमान तानि अम्माकम् विश्वान" हवीपि जरिता निक्रेनिः जानातु इति ॥ ३ ॥ मो षु ण॑ मोम मृ॒त्यवे॒ परा॑ ाः पश्ये॑म॒ नु॒ सूर्य॑मु॒चर॑न्तम् । घुमिट्टितो जेरमा स नो॑ अस्तु परातरं मुनितिजिहीँताम् ॥ ४ ॥ मो इति॑ । सु । नृ॒ । स॒ोम॒ । मृत्य | प | | पश्ये॑म । नु । सूर्य॑म् उ॒त्ऽचर॑न्तम् । पु॒ऽभि॑ । हि॒न । ज॒रि॒मा । मु | नः॒ः । अस्तु । पराऽन॒रम् | सु । निऽश्रुति | जीनाम् ॥ ४ ॥ बेटा निगद सिदा ॥ ४ ॥ 1 3. रविना मूको दि: केंद्र sitter f². 11. भूि 1v. Ark: A¹. २. मन्ये वि व दि. ७७.नि. १२.०५१ मूडी. ३. दूरि ५. 14 ये विभ ८. रामूही ४.४. 1-4. Kairt fr¹; १०. 11.11. qt à enª ſitª n'; va di-r fi'.