पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०६ ऋग्वेदे सभाष्ये [ अ ८, अ १, १ २२. असु॑नी॑ते॒ मनो॑ अ॒स्मानु॑ धारय जीवातंत्रे सुप्र रा न आयु॑ः । रा॒र॒न्वि नः॒ सूर्य॑स्प सं॒दृशे॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥ ५ ॥ असु॑ऽना॑ते । मन॑ । अ॒स्माषु॑ । धा॒रय । जी॒तये॑ । सु | म । ति॒र॒ ॥ न॒ । आयु॑ । र॒न्धि । न॒ । सूर्य॑स्य । म॒म॒ऽदृशे॑ । घृ॒तेन॑ | लम् । त॒न्व॑म् । व॒र्धय॑स्व॒ ॥ ५ ॥ बेङ्कट० या मनुष्याणाम् अमु शरीरतो नयति सा असुनीतिनम । असुनते | अस्मामु' मन' घारय । चिर जीवनाय प्रवर्धय च अस्माकम् आयु । स्थापय अस्मान् सूर्यस्य सन्दर्शने । घृतेन च त्वम् मात्मन तन्वम् वर्धयस्व इति ॥ ५ ॥ " इति अष्टमाष्टके प्रथमाध्याये द्वात्रिंशो वर्ग ॥ अमु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः पुन॑ः प्र॒णः॑मि॒ह नो॑ घेहि॒ भोग॑म् । ज्यो॒ प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑ते॒ स॒ळया॑ नः स्व॒स्ति ॥ ६ ॥ असु॑ऽनते । पुन । अ॒स्मामु॑ । चक्षु॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह् । न॒ । धे॒हि॒ । भोग॑म् । ज्यो॑क् । प॒श्ये॒न॒ । सूर्य॑म् । उ॒त॒ऽचर॑न्तम् । अनु॑ऽमने | मूळये॑ । नु॒ । स्व॒स्ति ॥ ६ ॥ पेट० निगदमिद्धा ॥ ६ ॥ पुन॑नो॒ अनु॑ पृथि॒त्री द॑दातु॒ पुन॒यो॑दे॒वी पुन॑र॒न्तरि॑क्षम् । पुन॑र्ण॒ सोम॑स्त॒न्वै ददातु॒ पुन॑ः पू॒षा प॒थ्यां॒ या स्व॒स्तिः ॥ ७॥ पुन॑ । न॒ । असु॑म् । पृ॑थि॒यो । द॒ानु । पुन॑ । द्यौ । दे॒वी । पुन॑ अ॒न्तरि॑क्षम् । पुन॑ । न॒ । सोमे॑ । त॒न्न॑म् । इ॒द॒ातु । पुनरिनँ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्ति ॥७॥ 1 येट० पुन अस्मभ्यम् 'अमुम् इयम् पृथिवी ददातु पुन यो च देवी तथा अन्तरिक्षम् । पुन मोम च शरीरम् प्रयच्छतु । तथा पुन पूपा पय्याम् वाच हो या नाम्ना खम्तिः | 'वाग्वे पन्या मन' ( मारा ३,२,३८) इति ब्राह्मणम् ॥ ७॥ शं रोद॑सी सुरन्धी य॒ही ऋ॒तस्य॑ मा॒तरा॑ । माम यह चौः पृथिनिक्षमा रोमो पुते किं च॒नाम॑मत् ॥ ८ ॥ शम | रोद॑सी हेर्न । मुन्ध॑त्रे । यही उन । ऋ॒तस्य॑ मा॒तरा॑ । S 1 भताम् । अपे । यद । रपे । चौ । पि॒ति॒ अ॒मा र । मोइति॑ । सु॒ । ते॒ । किम् | च॒न । आ॒म॒म॒त् ॥ ३२. नाहित भूडो. ४४. अनुम4 मूडो, 11. मारियम' सुनिने दि. २.वि. afen fa² ².