पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाध्ये यत् ते॒ पव॑तान् बृह॒तो मनो॑ ज॒गाम॑ दूरकम् । तत्त॒ आ व॑र्तयामसीह क्ष॒र्या॑य॒ ज॒वमे॑ ॥ ९ ॥ यत् । ते॒ । पचे॑तान् । बृ॒ह॒त । मन॑ । ज॒गा | दुर॒कम् । नव । ते । आ । बर्नया इ॒ह । क्षमा॑य । ज॒वसै ॥ ९ ॥ ३५०४ यत् ते॒ विश्व॑मि॒दं॑ जग॒न्मनो॑ ज॒गाम॑ तन् त॒ आ व॑र्तयामसीह क्षया॑य यन् । ते॒ । त्रिश्व॑म् । इ॒द॒म् ॥ जग॑त् । मन॑ । ज॒गाम॑ दू॒रकम । तत । ते । आ । वर्तया | इ॒ह । क्षया॑य । जीवमे॑ ॥ १० ॥ यत् ते॒ परा॑ परा॒वतो॒ मनो॑ ज॒गाम॑ तत् त॒ आ व॑र्तयामीह क्षया॑य यत । ते॒ परा॑ । परा॒यत॑ । मन॑ । ज॒गाम॑ नत | ते र॒कम् । जीवमे॑ ॥ १० ॥ I दुर॒कम । आवर्तया इ॒ह क्षय | जीवमे ॥ ११ ॥ दू॒र॒कम् । जीवसे ॥ ११ ॥ यत् ते॑ भूतं च॒ मध्ये॑ च॒ मनो॑ ज॒गाम॑ र॒कम् । तत् तु आ व॑र्तयामसीह क्षया॑य जीवमे॑ ॥ १२ ॥ उ॒त । ते॒ । भू॒त्रम । च॒ ॥ भय॑म् । च॒ । मन॑ । ज॒गाम॑ । दु॒र॒कम् । नन् | ते॒ । आ । वर्तम। इ॒ह । क्षय | ज॒त्रसे॑ ।। १२ ।। " इति अष्टमाटके प्रथमाध्याये एकविंशो वर्ग ॥ 9 [ ५९ ] 8 वन्दु ध्रुनयन्तुर्वियन्धुपया ऋथय१३ निर्देवता निर्ऋतिः सोमश्र, ५-६ ८१० द्यावापृथिव्यो, २० (पूर्वार्धम्य ) इन्द्र द्यावापृथिव्य । त्रिष्टुप् छन्द, पति, ९ महापनि १० पङ्क्त्युत्तरा' । अमुनीति ७ पृथिवी-पम-पू-पथ्य-स्वस्तय · 1 १-१. नाहित मूको. [ अ ८, अ १, व ११ न त॒ार्यायु॑ः प्रत॒रं नो॑य॒ः स्थातरत्र॒ क्रतु॑मता रथ॒म्य । अश॒ च्यवा॑न॒ उन् त॑व॒त्यर्थे परात॒रं मु नितिलिहीताम् ॥ १ ॥