पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५८, म ४ ] दशम मण्डलम् वेङ्कट० चतुर्भुष्टि ' पृथिवी चतसृषु दिक्षु चतुर्धा अश्यतीति ॥ ३ ॥ यत् ते॒ चत॑स्रः प्र॒दश॒ो मनो॑ ज॒गाम॑ दुर॒कम् । तत् त॒ आ व॑र्तयामस॒ह क्षया॑य ज॒वसे॑ ॥ ४ ॥ यत् । ते॒ । चत॑स्र । प्र॒ऽदिश॑ । मन॑ । ज॒गाम॑ । दुरकम् 1 तत् । ते । आ । व॒र्तयाम॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥ ४ ॥ । यत् ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामस॒ह क्षया॑य जीवसे॑ ॥ ५ ॥ । यत् । ते॒ । स॒मु॒द्रम् । अर्णवम् । मन॑ । ज॒गाम॑ । दु॒रकम् । तत् । ते॒ । आ । वर्तयाम॒सि॒ | इ॒ह । क्षया॑य । जीवसै ॥ ५ ॥ घेङ्कट० अर्णव उदकशन् ॥ ५ ॥ यत् ते॒ मरी॑चीः प्र॒वो मनो॑ ज॒गाम॑ दूर॒कम् । तत् त॒ आ व॑र्तयामस॒ह स॒र्या॑य जि॒वसे॑ ॥ ६ ॥ यत् । ते॒ । मरीची । प्र॒ऽनते । मन॑ । ज॒गा | दुरकम् । । तत् । ते॒ । आ । व॒र्तया॒ामसि॒ । च॒हु । क्षया॑य । जीवसे ॥ ६ ॥ २ येङ्कट० प्रवत प्रगच्छन्त्य इति ॥ ६ ॥ ३ इति अष्टमाटके प्रथमाध्याये विंशो वर्ग १ यत् ते॑ अ॒पो यदोप॑ध॒र्मनो॑ ज॒गाम॑ दूर॒कम् । तत् त॒ आ चॅर्तयामस॒ह स॒र्या॑य ज॒वसे॑ ॥ ७ ॥ यत् । ते॒। ऊ॒प । यत् । ओष॑धी । मन॑ । ज॒गा | दुरूकम् । तत् । ते । आ । वर्तयाम॒सि॒ । इ॒ह । क्षया॑य । जीनसै ॥ ७ ॥ यत् ते सूर्यं यदुपसं मनो॑ ज॒गाम॑ दूर॒कम् । तत् त॒ आ व॑र्तयामस॒ह क्षमा॑य जीनसे ॥ ८ ॥ यत् । ते॒ । सूर्य॑म् । यत् । उ॒पस॑म् । मन॑ । ज॒गाम॑ । दुर॒कम् । सत् । ते। आ । वर्तयामसि॒ | इ॒ह । क्षया॑य । जीन ॥ ८ ॥ १ चतुर्मुष्टि विम, चतुर्भुष्टि वि. ४.४३८ २. नविभ'. ३३. नास्ति को २५०३