पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेङ्कट० हे पिनर | पुन माप्नुम ॥ ५ ॥ · अपि ऋग्वेदे समाध्ये [ अ ८, अ १, व १९. अस्माकम् मन ददातु देव्य 'जनः । रात घय जीवन्त प्राणसघात ² व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु निच॑तः । प्र॒जाप॑न्तः सचेमाहे ।। ६ ।। व॒यम् । स॒म॒ । व्र॒ते । तत्र॑ । मन॑ । त॒नूषु॑ । बिध॑त । प्र॒जाव॑त । स॒च॒म॒हि॒ ॥ ६ ॥ पेट० वयम् सोम | कर्माणि तव मनः अङ्गेषु धारयन्ता प्रभावन्त जीवं मातम् सचेमहि इति ॥ ६ ॥ " इति अष्टमाष्टके प्रथमाध्याये एकोनविंशो वर्ग * ॥ [ ५८ ] 'बन्धु श्रुतबन्धुर्वियन्धुपायना ऋषय | मनभावर्तन देवता | अनुष्टुप् छन्द । यत् ते॑ य॒मं चैनस्व॒तं मनो॑ ज॒गाम॑ दुर॒कम् । तत् त॒ आ व॑र्तयामसीह क्षया॑य जोन ॥ १ ॥ यत्। ते॒। य॒मम् । वै॒र॒श्च॒तम्।मने॑ । ज॒गाम॑ | दुर॒षम् । तत् । ते॒ । आ । वर्त॒याम॒प्ति॒ । इ॒ह । क्षया॑य । ज॒ग्मे॑॥ येइट० 'यन्' इति द्वादश मून' निगदसिद्धम् । पुरवस्य ग्रियमाणस्य मनो नाम महद् भूत बहुधा विशीण भवति तस्य मनस तवस्वत पुन सम्मरणम्। दूरवम् इति नियाविशेषणम् । आ पर्तयाम अम्मिन लोके यत् तर मन विवस्वतः पुत्रम् यमम् दूरम् जगाम, तत् तव मन निवामाय जीवनाय चेति ॥ १ ॥ यत् ते दिवं॒ यत् पृ॑थनीं मनो॑ ज॒गाम॑ दुर॒कम् । वत्त॒ आ व॑र्तयामसीह छ्या॑य ज॒गसै ॥ २ ॥ यत् 1 ते॒ । दिन॑म् । यत् । पृथि॒वीम् । मन॑ । जुगाम॑ दूरसम् । तद् | ते । आ । पर्तयाम इ॒छ । क्षय | जीनसे ॥ २ ॥ यत् ते॒ भूमि॒ चतु॑मृ॒ष्टि॒ मनो॑ अ॒गाम॑ दूर॒कम् । उन् त॒ आ व॑र्तयामस॒दध॒र्या॑य ज॒नमे॑ ॥ ३ ॥ - FRJ tt. यत् । ते॒ । भूमि॑म् । चतु॑ऽमृष्टिम् | मन॑ । ज॒गाम॑ । दुधम् । तव । ते । आ । घर्तया | इ॒इ | क्षय | जीनसै ॥ ३ ॥ २२. विदि. ३. म पु म दूर कि ● दूरान् शि 41, जालिमो