पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५७, मं २ ] दशमं मण्डलम् ३५०१ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे | तम् इतरे क्षुद्धा अभिनेर । अथ तौ मायादिनौ सुबन्धो प्राणानाचिक्षिपतु । अथ हास्य भ्रातरत्रयो ‘मा प्रगाम' इति पट्क गायत्र स्वस्त्ययन जप्त्वा 'यत्ते यमम्' इति द्वादशचंम् आनुष्टुभ मनआवर्तन जेपु” ( ऋअ २,१०,५७, ५८ ) इति । तत्र शाया यनकम् – 'असमानि रायप्रौष्ठ गौपायना अभ्यदासन् । ते खाण्डवे सत्रमासत | अथ हाऽसमातौ राथप्रौष्ठे क्लिाताकुलो ऊरसुरमायौ । तौ ह स्माइनसावधिधायौदन पचतोऽनमौ मासम् । अथा- सुराशन जग्ध्वेक्ष्याक पराबभूवु | तमसमाति रायप्रौष्ठ गौपायनानामाहुतयोऽभ्यतपन् । सोऽब्रवीद् इमौ किलाताकुलो इमा वै मा गौपायनानामाहुतयोऽभितपन्तीति । तावबूती तस्य वा आवमेव भिषजौ व 1 आव प्रायश्चित्ति । आव तथा करिष्यावो यथा वैता नामितप्स्यन्तीति । तौ परेव्य सुबन्धोर्गौपायनस्य स्वपत प्रमत्तस्यासुमाहत्यात परिधि न्यधसाम्' (जन्ना ३,१६८ ) इत्यादि । त सुबन्धोरसुमादा खाण्डवादसमाति प्रति गच्छन्तो गौपायना वदन्ति - समीचीनात् मार्गात् वयम् असमातिगृहमेच गच्छाम, मा च यज्ञातू' इद्र | सोमिन | मा च अस्माकम् मार्गे तिष्ठन्तु परिपन्थिन । भन्न शाट्यायनकम् – 'यच्चेद मिमो यच सत्रम् आस्महे, तरमादुभयस्माद् मा प्रगामेति' ( जेब्रा ३, १६८ ) ॥ १ ॥ यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥ २ ॥ य । य॒ज्ञस्य॑ । प्र॒ऽसाध॑न । तन्तु॑ । दे॒वेषु॑ । आऽत | तम् । आऽहु॑तम् | नशम॒हि॒ ॥ २ ॥ वेoय अयम् अग्न्याख्य यशस्य प्रसाधन तन्तु देवेषु आवत सम् असमातिगृहे आहुतम् प्राप्नुम ॥ २ ॥ मनो न्वा हु॑महे नाराशंसेन॒ सोमे॑न । पि॒तॄणा॑ च॒ मन्म॑भिः ॥ ३ ॥ मन॑ । नु । आ । हु॒वा॒ाम॒हे । नारा॒श॒सेन॑ । सोमे॑न । पितॄणाम् । च॒ । मन्म॑ऽभि ॥ ३ ॥ घेङ्कट सुबन्धो मन ५ क्षिप्रम् आङ्ख्यामदे अनुप्रकम्प्यमानेन नाराशसेन सोमेन पितॄणाम् च स्तुतिभि ॥ ३ ॥ २ आ त॑ ए॒तु॒ मन॒ पुन॒ः क्रत्वे॒ दधा॑य ज॒वसे॑ । ज्योक् च॒ सूर्य॑ ह॒शे ॥ ४ ॥ आ । ते॒ । ए॒तु॒ । मन॑ । पुन॒रति॑ । क॒त्ये॑ । ददा॑य । ज॒नसे॑ । ज्योक् । च॒ । सूर्य॑म् | दृशे ॥ ४ ॥ । वेङ्कट० आ गच्छतु पुन अपि ते सुबन्धो मन प्राणितुम् अपानितुम् जीवितुम् चिरम् सूर्यम् च द्रष्टुम् इति ॥ ४ ॥ पुन॑र्नः पितरो मनो॒ ददा॑तु॒ दैव्यो॒ो जन॑ः । ज॒वं व्रातँ सचेमहि ॥ ५ ॥ पुन॑ न पि॒र॒ मन॑ । ददा॑तु॒ । दैव्ये॑ । जन॑ । गा॒नम् । नात॑म् । स॒च॒महे॒ ॥ ५ ॥ ४ अमतिमुको १ प्रज्ञात् मूको ५, मास्ति वि. २ प्रधान विभ ३ "तम नमेन वि