पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०० ऋग्वेदे सभाग्ये [ अ अ १ व १८ द्विधा॑ । सु॒नवः॑ः । असु॑रम् । स्त्र॒ऽविद॑म् । आ । अ॒स्या॒प॒य॒न्त॒ । तु॒तये॑न । कर्मणा । स्वाम् । प्र॒ऽजाम् । पि॒तर॑ः । पत्र्य॑म् । सह॑ः । आ । अव॑रेषु । अ॒द॒धुः । तन्तु॑म् । आऽत॑तम् ॥६॥ वेडट० आवित्यं तस्य सुनवः देवाः बलवन्तम् सर्वज्ञम् द्विधा आ स्थापयन्ते, उदितं च कुर्वन्ति, अस्तमितं च तृतीयेन कर्मणा प्रजननायेन । तृतीय द्वि तत् कर्म 'ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्वः' ( ते ६,३,००, ५) इति माह्मणम् । 'उनुमा च 'निग्राम च ब्रह्म देवा अवीधन्' ( तं १, १, ३, १ ) इति मन्त्रः | तस्व ब्राह्मणम् 'असौ वा आदित्य उद्यन्नुदुग्राम एप निम्रचन् निग्राभ' (तै ५,४,६,६ ) इति । स्वाम् प्रजाम् पितरः अङ्गिरस आत्मनः पितुरादित्यस्य कर्मद्वारेण बलसाधकम् सहः अपरेवु मनुष्येषु' एव अदधुः तन्तुम् आततम् । 'अयं हि आततः तन्तुर्थत् प्रजाः' इति । तथा च अनुशासनम् -- 'प्रजातन्तुं मा व्यवच्छे सौ: ' ( तैभा ७, ११, १ ) इति ॥ ६ ॥ ना॒वा न क्षोद॑ प्र॒दिश॑ पृथि॒ष्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । स्वा॑ प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदादा परे॑षु ॥ ७ ॥ नि॒ावा । न । क्षोद॑ः । प्र॒ऽदिश॑ः । पृ॑थि॒व्याः । स्व॒स्तिऽभिः॑ः । अति॑ । दु॒ऽगानि॑ । विश्व । स्याम् । प्र॒ऽजाम् । बृ॒ह॒त्ऽज॑क्धः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒धात् । आ । परे॑षु ॥ ७ ॥ चेडु० नावा इव "उदकम् मुख्याश्चतस्रो दिशः पृथिव्याः स्वस्तिभिः अति गच्छ दुर्गाणि च सर्वाणि । स्वाम् प्रजाम् इस्थम् वृहदुक्थः मद्दत्वेन ' अपरेषु अग्न्यादिषु आ अधत्त । अथ परेषु दिव्येषु यतोयतोऽयं सम्भूत, तेषु विन्यदधात् । सत्र मन्त्रः – 'सूर्य चक्षुर्गच्छतु वातमात्मा' (ऋ १०, १६, ३) इति ॥ ७ ॥ " इति अष्टमाष्टके प्रथमाध्याये अष्टादशो वर्ग. ० ॥ [ ५७ ] १८बन्धु श्रुतबन्धुर्विप्रवन्धुपायना ऋषयः । विश्वे देवा देवता । गायत्री छन्दः । मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सोमन॑ः । मान्तः स्थुन॒ अरा॑तयः ॥१॥ मा ।प्र । गा॒ाप । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र । स॒ोमिन॑ः। मा॥ अ॒न्तरि॑ति॑ । स्युः ॥ न॒ अरा॑तयः ॥१॥ घे० कारयायन. -"अथ हैत्याको राजाऽसमातिर्गौपायनान् बन्ध्वादीन् पुरोहितांस्त्यक्त्वान्यौ २. प्रजाननास्यनारपुमानुषेषस्तु वि. निग्रहं चदि म ४ उपनाम वि उन्नुमाइ वि' म ५. अलवि स. १. अस्तुमितं वि' म'; अमित वि. ७. 'द' दि"; "यो' म मूडो, ८. हेतुत्वेन वि. म. ९. विन्यबाद वि. ३०३. वारित वि; ६. मानुषेषु वि. १०-१० नास्ति