पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८६ ऋग्वेदे सभाष्ये निष्णु॑॰ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्यष्टो । रू॒पाणि॑ । पि॑श॒तु॒ । आ । मि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भैम् | द॒धातु । ते ॥ १ ॥ बेङ्कट त्वष्टा गर्भकत आशी. डिनोक्दैवतम् । विष्णु योनिम् कल्पयतु । स्वशा रूपाणि रेवस विशतु । 'यावच्छो चे रेतसः सिकस्य त्वा रूपाणि वि करोति तावच्छचे वै तत् प्रजायते' ( तं १,५,९,१२ ) इति ब्राह्मणम् आ सिचतु रेत प्रजापतिः। भय धारयतु गर्भम् धाता तव इति ॥ १ ॥ गर्भ धेहि सिनीवालि गर्ने धेहि सरस्वति । गर्भे ते अ॒श्विनो॑ दे॒रावा ध॑त॒ पुष्क॑रखजा ॥ २ ॥ गर्भम् । धेट | नीवाल | गर्म॑म् । धे॒वि॒ । स॒र॒स्व॒ति॒ । गर्भैम् । ते॒ । अ॒श्विनी॑नौ॑ । दे॒वौ । आ । धत्ताम् । पुष्क॑रऽब्रजा ॥ २ ॥ पेट० गर्भम् धारय 'सिनीवालि ।। गर्भम् चेहि सरस्वति । 'गर्भम् उदउभौ अपि देवी आ धत्ताम् पुष्करमालिनी ॥ २ ॥ हर॒ण्ययो॑ अ॒रणि॒यं नि॒र्मन्य॑तो अ॒श्विना॑ । तं ते॒ गर्भ हवामहे दश॒मे मासि सूर्तये ॥ ३ ॥ [ अ ८, अ ८, व ४२ हि॑र॒ण्ययी॒ इति॑ । अ॒रणि॒ इति॑ । यम् । नि॒ ऽमन्य॑तः । अ॒श्विना॑ । तम् । ते॒ । गर्म॑म् । इ॒म॒ह्वै । दृश॒मे | मा॒सि | सूत॑वे ॥ ३ ॥ कुट० हिरण्मथ्यौ अरणी द्यावापृथियो यम् अभिम् गर्भम् निर्मधिोअश्विनी, तमू बरे गर्भम् जुहुम- दशम मामि सोनुम् ॥ ३ ॥ इति अष्टमाएके अष्टमाध्याये द्विश्चरवारिंशो बगं." ॥ [ १८५ ]

  • सायतिवादणिऋषि आदित्यः ( स्वरस्ययनम्) दुवधा । गायत्री छन्दः ।

" महि॑ वी॒णामने॑ऽस्तु द्यु॒क्षं मि॒त्रस्यर्य॒म्णः | दुराधर्ष् वरु॑णस्य ॥ १ ॥ महि॑ । श्रीणाम् । अने॑. 1 अ॒स्तु । धृ॒क्षम् । मि॒त्रस्य॑ अ॒र्य॑म्ण दुध पेट० सामति बाण । महत ग्रयाणाम् आदिश्यानाम् मित्रस्य अर्थम्णः ष दीसं रक्षणम् बस्तु तथा वरमस्य च दुराभवंम् रक्षणम् अस्तु ॥ १ ॥ वरु॑णस्य ॥ १ ॥ नहि उपय॒मा चुनना चापमः ॥ २ ॥ 1.१०. स्विम् मुझे... मूहिकमहमू ४.४.माहित